Book Title: Sankalit Sanskrit Niyamavali
Author(s): Divyaratnavijay
Publisher: Naminath Jain Sangh

View full book text
Previous | Next

Page 112
________________ ४)ोतो. वाचोयुक्तिः। • दिवस्पतिः । • दिशोदण्डः (= ALLAHi R रानी १) • बृहस्पतिः (= पति-सुरशुरु) • पश्यतो हरः (= सोनी अथपा हेपत योरी ३) । સપ્તમી વિભક્તિ તત્યુમ 1 पूर्वमा सप्तभ्यन्त आई म सन १२५४मा शौण्ड, धूर्त, कितव, प्रवीण, सवीत, अन्तर, अधीन, पटु, पण्डित कुशल, चपल, निपुण, सिद्ध, शुष्क, पक्व, बन्ध पगेरे श०६ होय तो समास थाय. au.a. • अक्षे शौण्ड : = अक्षशौण्डः। • चौर्ये प्रवीणः - चौर्यप्रवीण । • वाचि पटुः = वाक्पटु : । • सभायां पण्डितः = सभापण्डितः ।। • कर्मणि कुशलः = कर्मकुशलः । • विणायां निपुणः = विणानिपुणः । 2 પૂર્વપદમાં દિવસ કે રાતના અવયવોય અને ઉત્તરપદમાં કર્મણિભૂત50 होय त्यारे समास याय... पूर्वाणे कृतम् = पूर्वाह्णकृतम् । अ१य१३५ न होय तीनथाय. ud. अहनि दृष्टम् ।। ૩ નિર્ધારણ ષષ્ઠીનો ષષ્ઠી તપુરુષ થતો નથી. એટલે એવા અર્થમાં જયાં સમાસ થયો હોય ત્યાં એ સપ્તમી તપુરુષ સમાસ જાણવો. ut.. पुरुषोत्तमः = पुरुषेषु उत्तमः ।। नृश्रेष्ठः = नृषुश्रेष्ठः । ए.....* पुरुषाणां उत्तमः । • नृणां श्रेष्ठः । यो समास.न. थाय. ૪ નિન્દા અર્થમાં ફ્રિ વગેરે શબ્દ સાથે આ સમાસ થાય. u.त . . तीर्थे काकः = तीर्थकाकः । • नगरकाकः । • तीर्थे ध्वाङ्क्षः इव - तीर्थध्वाङ्क्षः ।. नगरवायसः । ઇત્યાદિ (દરેકનો અર્થ કાગડાની જેમ અતિલોભી ) . • कूपे मण्डूकः इव = कूपमण्डूकः । (MEET- हुनियाथी सत-हाटगो) मेश अर्थमा - • कूपकच्छपः, • उदुम्बरमशकः • उदपानमण्डूकः । ५. सप्तभ्यन्त नमनी सिंह' वगेरे शो साथे प्रशंसा भ्यमान होय तो थाय. aut • समरे सिंहः = समरसिंहः । • भूमौ वासवः = भूमिवासवः । 105

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138