Book Title: Sankalit Sanskrit Niyamavali
Author(s): Divyaratnavijay
Publisher: Naminath Jain Sangh
View full book text
________________
7. अनो. 'इ' या Rumal I कथ्, वर, शल्, रच, स्पृह, सूच, मृग, ध्वन्, अर्थ, पार्, गद्, वण, शप्
આટલા ધાતુઓમાં ગનો વગેરે ફેરફાર ન થાય. ...'कथ्' + अचकथत् । 'ध्वन्' + अदध्वनत् । 'वर्' + अववरत् II स्मृ, दृ, त्वर, प्रथ, मृद्, स्तू स्पृश् पातुन दिसिमां अनोइन थाय. तेम०४ १२ हीई नाय... 'स्मृ + असस्मरत् ।
'दृ' - अददरत् । 'प्रद्' + अमम्रदत् । III गण् . तुम विस्ये ३२३४२ थाय... अजीगणत् । अजगणत् । IV वेष्ट, चेष्ट् धातुमा विपे 'इ' un.
..'वेष्ट् + अववेष्टत्.- अविवेष्टत् । 8. भ्राज्, भाष, भास्, दीप,जीव, मील, पीड्, कण, चण, रण, बण, भण्, श्रण, हठ, ढे, लुप्, लुट्, लुट, पोरे थातुमोमi Guiत्य १२ विस्य थाय छे... 'भ्राज्' + अबिभ्रजत् । अबभ्राजत् । 9. शास्, एज्, काश्, क्रीड्, क्षीब, खाद्, खेल, ढौक्, ताय, दाश्,
देव, नाथ, प्रोद्, बाध, याच्, योध्, राध, राज्, ला, लेप, लोक, लोच, वेप, वेल्, श्लाघ्, श्लोक्, सेक्, सेव, हेष्, सेव, सार्, वास्, निवास, वगेरे धातुमोमi Biत्यस्५२ २५थाय छे.
... 'शास्' + अशशासत् । एज् + एजिजत् । 10. हे, स्वप् मां संस॥२॥ याय. 'शिव' मा वि सं५॥२॥ याय. E.त. अशिश्वयत् । अशूशवत् । अजूबवत्-अजुहावत् । 11. ધાતુના ઉપાંત્ય હ્રસ્વ ' નો ગુણ વિક્સે ન થાય. અર્થાત્ હસ્વ ' વિકલ્પ કાયમ રહે. અને દીર્ઘ 2 વિર્ષે હસ્વ થાય છે.
u.त. 'वृत्' - वर्तय् = वर्त ३ वृत् । द्विति यता ववत् ॐ वृवृत् थाय. ववर्त अववर्तत् । वृवृत् ववृत् विवृत् - अवीवृतत् । 'कृत्' - कीर्त अचिकीर्तत् । कृत् अचीकृतत् ।। 12. आशयन थता यो 'पार्नु, अपीप्यत् । 'स्था नुं प्रे२ स्थापय ने अतिष्ठिपत् । 'घ्रा नुं अजिघ्रपत् । अजिघ्रिपत् । • अधि + इ (मा) तुं अध्यायिपत् । अध्यजीगपत् ।
65

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138