Book Title: Sankalit Sanskrit Niyamavali
Author(s): Divyaratnavijay
Publisher: Naminath Jain Sangh
View full book text
________________
- आहारनिद्राभयम् । ૨) સમાસમાં જ નીચેના સ્થાનોમાં થાય.. १. शरीर॥in - हस्तौ च पादौ च (एतेषां समाहारः) = हस्तपादम् । २. म नसर्ग AN - सर्पनकुलम् । 3. 40 साधन. वेणुश्च मृदङ्गं च = वेणुमृदङ्गम् । ४. शुसियन utu + शाकश्च अपूपश्च = शाकापूपम्
होय तो शब्दश्च स्पर्शश्च = शब्दस्पर्शी । ५.७१०तु 06 + यूका च लिक्षा च =यूकालिक्षम् । ६. भिन्न शिलानदी शिपायी नाम - गङगा च शोणश्च = गंगाशोणम् ।
कोसलाश्च कुरुक्षेत्रं च = कोसलकुरुक्षेत्रम् । नोट:-A समानटिश होयतो न थाय.
ut. गङ्गा च यमुना = गङ्गायमुने इमे । B ગ્રામ કે નગર વાચક શબ્દ હોય તો ન થાય
त. सुरतश्च भरुचश्च - सुरतभरुचौ । , ૩) વિકલ્પ સમાહાર કુન્દ સમાસ વૃક્ષ, મગ, ણ, ધાન્ય, મસાલા પશુવાચી पंजीनामनो तथा पूर्व । अपर, अधर । उत्तर वडवा नेनो स्पेि समाहार. ... वृक्ष + आम्रश्च नीबश्च = आम्रनींबौ ।
मृग + रुरुकृष्णसारम्-रुरुकृष्णसाराः । तृण + कुशकाशम् कुशकाशाः । धान्य + यवगोधूमम् यवगोधूमाः । पंखी + शुककपोतम् - शुककपोताः। dai + अश्ववडवम् - अश्ववडवौ । पूर्वापरम् - पूर्वापरे ।
__ अधरोत्तरम् - अधरोत्तरे ।। ४) ५२ (२/3) नियम भाटे विशेष नियमो 1 छेद AGEन मत.. तव्य द्, ष, होय तो तेम अ मेराय.
त. वाक् च त्वक् च = वाक्त्वचम् । 2 अंत्यही २५२ ६ थाय.ए - ऐ नो इ माने. ओ-औ नो उ थाय छे. au.t. यूका च लिक्षा च-यूकालिक्षम् ।धानाश्च शष्कुल्यश्च = धानाशष्कुलि । ૫) ગુણવાચક શબ્દ પરસ્પર વિરોધી હોય તો વિત્યે સમાહાર થાય. u..सुखं च दुखं च = सुखदुखम् ॥ सुखदुःखे । ૬) નીચેના શબ્દો બહુવચનમાં હોય તો જ સમાહાર થાય.
98

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138