Book Title: Sankalit Sanskrit Niyamavali
Author(s): Divyaratnavijay
Publisher: Naminath Jain Sangh

View full book text
Previous | Next

Page 106
________________ 0 सेनानin+ रथिकाश्च अश्वारोहाश्च = रथिकाश्वारोहम् । - बदराणि च आमलकानि च = बदरामलकम् । वनस्पतियोरे, प्लक्षाश्च न्यग्रोधश्च = प्लक्षन्यग्रोधम् । ५२न्तु बदरं च आमलकं च = बदरामलके । रथिकश्च अश्वारोहश्च = रथिकाश्वारोहौ । __ प्लक्षश्च न्यग्रोधश्चेति प्लक्षन्यग्रोधौ । એકવચનમાં હોવાથી રૂતરતર સમાસ થયો. ૭) અનિયમિત સમાહાર • गावश्च अश्वाश्च = गवाश्वम् । • पुत्राश्च पौत्राश्च = पुत्रपौत्रम् । • स्त्रीकुमारम् । • उष्ट्रखरम् । • उष्ट्रशशम् । • मासशोणितम् । • दर्भशरम् । • दासीदासम् । • तृणोपलम् ।त्यहि... ૮)નિત્ય ઇતરેતરાજ • दधि च पयश्च = दधिपयसी । • सर्पिमधुनी । • ऋक्सामे । • शुक्लकृष्णौ । • इध्माबर्हिषी ।. अध्ययनतपसी । • आद्यवसाने । • उलूखलमूसले । • वाङ्मनसे (विशेष नियमयी मनस् भां अभेशयो)। ૯) કુન્દ સમાસમાં શબ્દમાં થતા ફેરફાર • द्यौश्च पृथिवी च = द्यावापृथिव्यौ । • द्यौश्च पृथिवी च =रोदसी । • द्यावाभूमी । द्यावाक्ष्मे । • उषश्च सूर्यश्च = उषासासूर्यम् । • जाया च पतिश्च = जायापती, जम्पती, दम्पती । • अक्षिणी च भ्रूवौ च =अक्षिभूवम् ।. स्त्री च पुमांश्च = स्त्रीपुंसौ । • धेनुश्च अनड्वान्' च = धेन्वडुहौ ।. दाराश्च गावश्च = दारागवम् । • ऊरु च अष्ठीवन्तौ च = ऊर्वष्ठीवम्।. नक्तं च दिवा च =नक्तदिवम् । ..रात्रौ च दिवा च = रात्रिन्दिवम् ।. अहनि च दिवा च =अहर्दिवम्। 3. एकशेष द्वन्द्र લસણ - એક જ શબ્દ બે વાર અથવા તેથી વધારે વાર સાથે આવે અથવા એક જ વર્ગના એક સ્ત્રીલિંગ અને એક પુંલ્લિંગ એમ બે શબ્દો આવે તો તેનો સમાસમાં એક જ પદ રાખી શેષ પદનો લોપ કરવો તે. A. એક શબ્દ બેકે વધુ વાર આવે ત્યારે એકવાર દ્વિવચન કે બહુવચનમાં લખાય ... ... • रामश्च, रामश्च, रामश्च रामाः । 99

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138