Book Title: Sambodhi 1993 Vol 18
Author(s): J B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 50
________________ 43 Vol. XVIII, '92-93 लोकसिद्धं भवेत्सिद्धं नाट्यं लोकात्मकं तथा । न च शक्यं हि लोकस्य स्थावरस्य चरस्य च । शास्त्रेण निर्णयं कर्तुं भावचेष्टाविधिं प्रति ॥ तस्माल्लोकप्रमाणं हि विज्ञेयं नाट्ययोक्तमिः॥ (Ibid. XXV. 120-123). 26. लौकिकधर्मव्यतिरेकेण नाट्ये न कश्चिद् धर्मोऽस्ति । तथापि स यत्र लोकगतप्रक्रियाक्रमो रञ्जना- धिक्यप्राधान्यमतिरोहयितुं कविनटव्यापारे वैचित्र्यं स्वीकुर्वन् नाटयधर्मीत्युच्यते । (Abh. Chap. XXXIII). 27. यस्मात् कविगता नाट्यगता वागालकारचेष्टा नाट्यधर्मीरूपा सर्वप्राणवती । (Ibid., on NSXXII. 84). 28. नाटयधर्मी प्रवृत्तं हि सदा नाट्यं प्रयोजयेत् । असद्वा इदमग्र आसीत् ततो वै सदजायत । तदात्मानं स्वयमकरुत । तस्मात् तत् सकृतमुच्यते। यद् वै सकृतं रसौ वै सः । रसं ह्येवायं लब्ध्वानन्दीभवति । (Taittiriya Upanisat, II.7); आनन्दो ब्रह्मेति व्यजानात् । आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते, आनन्दं प्रयन्ति अभिसंविशन्ति । (Ibid. III. 3.6) 29. प्रतिभाति न सन्देहो न स्त्वं न विपर्ययः । धीरसावयमित्यस्ति नासावेवायमित्यपि । विरुद्धबुद्धिसम्मेदादविवेचितसम्प्लवः । (Q. in Abh. Vol.I, p.273) करुणप्रेक्षणीयेषु सम्प्लवः सुखदुःखयोः । यथैवानुभवतः सिद्धस्तथेवौज प्रसादयोः ॥ (Vamana : Kavyālarkārasutra., 3.1.8-9) 30. नाट्यात् समुदायरूपाद् रसाः । यदि वा नाट्यमेव रसाः । रससमुदायो हि नाट्यम् । नाट्ये एव च रसाः । काव्येऽपि नाटयायमान एव रसः । काव्यार्थविषये हि प्रत्यक्षकल्पसंवेदनोदये रसोदय इत्युपाध्यायः। (Abh. Vol. I, p.290) 31. तेनानुव्यवसायवत् विशेषविषयीकार्य नाट्यम् । प्रयोकत्रा दृश्यमानेन योऽनुव्यवसायो जन्यते सुखदुःखाकारतत्तच्चित्तवृत्तिरूप रुषितनिजसंविदानन्दप्रकाशमयः, अत एव विचित्रो रसनास्वादनचमत्कार-चर्वणनिर्वेशभोगाद्यपरपर्यायः तत्र तदवभासते वस्तत्तन्नाट्यम् । तच्च ज्ञानाकारमात्रमारोपितं स्वरूपं सामान्यात्मकं तत्कालनिर्मितरूपं चान्यद्वा वस्तुकिञ्चिदस्तु । (Abh. Vol. I, p. 37)

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172