Book Title: Sambodhi 1993 Vol 18
Author(s): J B Shah, N M Kansara
Publisher: L D Indology Ahmedabad
View full book text
________________
117
Vol. XVIII, '92-93 परशरीरेऽप्यस्त्यात्मा इष्टानिष्टयोः प्रवृत्तिनिवृत्तिदर्शनात् यथा स्वशरीरे । दृश्यते च परशरीरे इष्टानिष्टयोः प्रवृत्तिनिवृत्ती, तस्मात्तत्सात्मकं, आत्माभावे तयोरभावात्, यथा घटे ॥ ९ ॥
नास्ति जीव इति योऽयं जीवनिषेधध्वनिः स जीवास्तित्वेनान्तरीयक एव, निषेधशब्दत्वात्, यथा नास्त्यत्र घट इति शब्दोऽन्यत्र घटास्तित्वाविनाभाव्येव । प्रयोगश्चात्र, इह यस्य निषेधः क्रियते तत् क्वचिदस्त्येव, यथा घटादिकं, निषिध्यते च भवता, तस्मादस्त्येवासौ । यच्च सर्वथा नास्ति तस्य निषेधोऽपि न दृश्यते, यथा पञ्चभूतातिरिक्तषष्ठभूतस्येति ॥ १० ॥
स च द्विविधो मुक्तः सांसारिकश्च । तत्र मुक्तः सकलकर्ममलक्षयभाग् एकप्रकारः । सांसारिकश्चतुर्विधः सुरनारकमनुष्यतिर्यग्भेदात् । तत्र सुरा भवनपतिव्यन्तरज्योतिष्कवैमानिकभेदाच्चतुर्विधाः । नारका रत्नप्रभापृथिव्याद्यधिकरणभेदेन सप्तधा । मनुष्या द्विप्रकारा गर्भजसम्मूर्छजभेदात् । तिर्यचोऽप्येकद्वित्रिचतुःपञ्चेन्द्रियभेदात्पञ्चविधाः ॥
तत्रैकेन्द्रियाः पृथिव्यप्तेजोवायुवनस्पतिभेदात्पञ्चप्रकाराः ।
ननु भवतु जीवलक्षणोपेतत्वाद् द्वीन्द्रियादीनां जीवत्वं, पृथिव्यादीनां तु जीवत्वं कथं श्रद्धेयम् ? व्यक्ततल्लिङ्गस्यानुपलब्धेरिति चेत् ? सत्यम् । यद्यपि तेषु व्यक्तं जीवलिङ्गं नोपलभ्यते तथाप्यव्यक्तं तत्समुपलभ्यत एव । यथा हत्पूरव्यतिमिश्रमदिरापानादिभिर्मूर्छितानां व्यक्तलिङ्गाभावेऽपि सजीवत्वमव्यक्तलिङ्गळवहियते, एवं पृथिव्यादीनामपि सजीवत्वं व्यवहरणीयम् । ननु मूर्छितेषूच्छ्वासादिकमव्यक्तं चेतनालिङ्गमस्ति, न पुनः पृथिव्यादिषु तथाविधं किञ्चिच्चेतनालिङ्गमस्ति । नैतदेवम् । पृथिवीकाये तावत् स्वस्वाकारावस्थितानां लवणविदुमोपलादीनां समानजातीयाङ्कुरोत्पत्तिमत्त्वम्, अर्शीमांसाङ्करस्येव चेतनाचिह्नम्, अस्त्येव । अव्यक्तचेतनानां हि संभावितैकचेतनालिङ्गानां वनस्पतीनामिव चेतनाऽभ्युपगन्तव्या । वनस्पतेश्च चैतन्यं विशिष्टतुफलप्रदत्वेन स्पष्टमेव, साधिष्यते च । ततोऽव्यक्तोपयोगादिलक्षणसद्भावात्सचित्ता पृथिवीति स्थितम् । प्रयोगश्च - विदुमशिलादिरूपा पृथिवी सात्मिका छेदे समानधातूत्थानात्, अर्शोङ्कुरवत् । ननु च विदुमपाषाणादिपृथिव्याः कठिनपुद्गलात्मिकायाः कथं सचेतनत्वमिति चेन्नैवम् । उच्यते-यथाऽस्थि सरीरानुगतं सचेतनं कठिनं च दृष्टमेवं जीवानुगतं पृथिवीशरीरमपीति । अथवा पृथिव्यप्तेजोवायुवनस्पतयो जीवशरीराणि छेद्यभेद्योक्षिप्यभोग्यधेयरसनीयस्पृश्यद्रव्यत्वात् सास्नाविषाणादिसङ्घातवत् । न हि पृथिव्यादीनां छेद्यत्वादि दृष्टमपह्नोतुं शक्यम् । न च पृथिव्यादीनां जीवशरीरत्वमनिष्टं साध्यते, सर्वपुद्गलद्रव्यस्य द्रव्यशरीरत्वाभ्युपगमात् ।
जीवसहितत्वाऽसहितत्वं च विशेषः । अशस्त्रोपहतं पृथिव्यादिकं कदाचित्सचेतनं, सङ्घातत्वात्, पाणिपादसङ्घातवत् । तदेवं, कदाचित्किञ्चिदचेतनमपि, शस्त्रोपहतत्वात्, पाण्यादिवदेव । न चात्यन्तं तदचित्तमेवेति ॥ १ ॥
अथ नाप्कायो जीवस्तल्लक्षणायोगात्प्रश्रवणादिवदिति चेन्नैवं, हेतोरसिद्धत्वात् । तथा हि – हस्तिनः शरीरं कललावस्थायामधुनोत्पन्नस्य द्रवं सचेतनं च दृष्टमेवमप्कायिकस्यापि । यथा वाऽण्डके रसमात्रसमं जातावयवमनभिव्यक्तचञ्च्वादिप्रविभागं चेतनावद् दष्टम् । एषौवोपमाऽब्जीवानामपि । प्रयोगश्चायं - सचेतना आपः शस्त्रानुपहतत्वे सति द्रवत्वात् हस्तिशरीरोपादानभूतकललवत् । हेतोर्विशेषणोपादानात्प्रश्रवणादिव्युदासः १।
तोयमनपहतद्रवत्वाद अण्डकमध्यस्थितकललवदिति २ । इदं वा प्राग्वज्जीवच्छरीरत्वे सिद्धे सति प्रमाणम् । सचेतना हिमादयः क्वचिदपकायत्वादितरोदकवदिति ३ । तथा क्वचन चेतनावन्त्यापः खातभूमिस्वाभाविकसम्भवात् दर्दुरवत् ४ । अथवा सचेतना अन्तरिक्षोद्भवा आपोऽभ्रादिविकारे स्वत एव सम्भूयपातात् मत्स्यवदिति । तथा शीतकाले भृशं शीते पतति नद्यादिष्वल्पेऽल्पो बही बहुर्बहुतरे च बहुतरो य ऊष्मा संवेद्यते स जीवहेतुक एवाऽल्पबहुबहुतरमिलितमनुष्यशरीरेष्वल्पबहुबहुतरोष्मवत् । शीतकाले

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172