Book Title: Sambodhi 1993 Vol 18
Author(s): J B Shah, N M Kansara
Publisher: L D Indology Ahmedabad
View full book text
________________
120
SAMBODHI कालः काल इत्यविशेषश्रुतेः । यथा होकः परमाणः पर्यायैरनित्योऽपि द्रव्यत्वेन सदा सन्नेव न कदाचिदसत्त्वं भजते तथैकः समयोऽपीति । तथा दव्वपरियट्टरूवो जो सो कालो हवेइ ववहारो। परिणामाइलक्खो वट्टणलक्खो अ परमट्ठों जीवपुद्गलपरिक्तॊ नवपुराणादिस्तेन लक्ष्यः द्रव्यपर्यायरूपो व्यवहारकालः ।
स्वोपादानरूपेण स्वयमेव परिणममानानां भावानां कुम्भकारचक्राधस्तनशिलावत् शीतकालाध्यापनेऽग्निवत् पदार्थपरिणमने यत्सहकारित्वं सा वर्तना सैव लक्षणं यस्य स कालाणुद्रव्यरूपो निश्चयकालः । ततोऽन्यः कालाणुद्रव्यरूपनिश्चयकालो नास्ति । अत्रोत्तरोत्तरमुत्पन्नध्वंसित्वात्समयः पर्यायः, पर्यायो द्रव्यं विना न भवति । उक्तं च - "द्रव्यं पर्यायवियुतं पर्याया द्रव्यवर्जिताः । क्व कदा केनचित्किंवा दृष्टा मानेन केन वा । ततः समयरूपपर्यायोपादानभूतेन कालाणुरूपनिश्चयकालद्रव्येण भाव्यमेव, यथा इन्धनाग्निसहकारिकारणोत्पन्नौदनपर्यायस्य तण्डुलोपादानकारणवत् कुम्भकारचक्रचीवरादिबहिरङ्गनमित्तोत्पन्नस्य मृन्मयघटपर्यायस्य मृत्पिण्डोपादानं, नरकादिपर्यायस्य जीवोपादानम् । तदपि कस्मात् ? उपादानकारणसदृशं कार्य भवतीतिवचनात्। अयमनन्तसमयादिकालपर्यायाणां कालद्रव्यमुपादानं न भवति, किंतु समयोत्पत्तौ मन्दगतिपरिणतपुद्गलपरमाणुः, निमेषोत्पत्तौ नयनपुटविघटनं, घटिकाकालोत्पत्तौ घटिकासामग्रीभूतजलभृतभाजन-पुरुषहस्तादिव्यापारः, दिवसादौ दिनकरबिम्बमुपादानादिकरणम् । उपादानत्वं च पूर्वाकारपरित्यागाजहवृत्त्युत्तराकारोपादनत्वम्, नैवं उपादानकारणसदृशं कार्यमिति वचनात्कालाणुद्रव्यमेवेति । ४ । ॥ १० ॥
पुद्गलाः स्पर्शरसगन्धवर्णवन्तः ॥ ११ ॥ अत्र स्पर्शग्रहणमादौ स्पर्श सति रसादिसद्भावज्ञापनार्थम्। ततोऽबादीनि चतुर्गुणानि स्पर्शित्वात् पृथिवीवत्, तथा मनः स्पर्शादिमद, असर्वगतद्रव्यत्वात्, पार्थिवाणुवद् इतिप्रयोगौ सिद्धौ ॥ ११ ॥
तत्र स्पर्शा मूदुकठिनगुरुलघुशीतोष्णस्निग्धस्क्षाः ॥ १२ ॥ अत्र च स्निग्धरूक्षशीतोष्णाश्चत्वार एवाणुषु संभवन्ति । स्कन्धेष्वष्टावपि यथासंभवं वक्तव्याः ॥ १२ ॥
रसाः तिक्तकटुकषायाम्लमधुराः ॥ १३ ॥ लवणो मधुरान्तर्गत इत्येके, संसर्गज इत्यपरे ॥ १३ ॥
गन्थौ सुरभ्यसुरभी ॥ १४ ॥ कृष्णादयो वर्णाः ॥ १५ ॥ तद्वन्तः पुद्गला इति । न केवलं पुद्गलानां स्पर्शादयो धर्माः शब्दादयश्चेति दर्श्यन्ते ।
शब्दबन्धसौक्ष्म्यस्थौल्यसंस्थानभेदतमश्छायातपोद्योतवन्तः पुद्गलाः । अत्र पुद्गलपरिणामाविष्कारी मतुप प्रत्ययो नित्ययोगार्थ विहितः । तत्र शब्दो ध्वनिः १ । बन्धः परस्पराश्लेषलक्षणः प्रयोगविस्रसादिजनितः, औदरिकादिशरीरजतुकाष्ठादिश्लेषवत्, परमाणुसंयोगवद्वेति २ । सौक्ष्म्यं सूक्ष्मता ३ । स्थौल्यं स्थूलता ४ । संस्थानमाकृतिः ५ । भेदः खण्डशो भवनम् ६ । तमश्छायादयः प्रतीताः सर्व एवैते स्पर्शादयः शब्दादयश्च पुद्गलेष्वेव भवन्तीति ।
पुद्गला वेधा परमाणवः स्कन्थाश्च ॥ १६ ॥ तत्र परमाणोर्लक्षणमिदं -
कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरससवर्णगन्थो द्विस्पर्शः कार्यलिङ्गश्च १ ॥ १७ ॥
एते धर्माधर्माकाशकालपुद्गला जीवैः सह षड् द्रव्याणि ॥ १८ ॥ एष्वाद्यानि चत्वार्येकद्रव्याणि, जीवाः पुद्गलाश्चानेकद्रव्याणि, पुद्गलरहितानि तानि पञ्चामूर्त्तानि, पुद्गलास्तु मूर्ती एवति । २ ।
सत्कर्मपुद्गलाः पुण्यं सन्तः, तीर्थकरत्वस्वर्गादिफलनिवर्तकत्वात् ॥ १९ ॥ प्रशस्तकर्मणां पुद्गला जीवसम्बद्धाः कर्मवर्गणाः पण्यमित्यर्थः ३ ॥ १९ ॥

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172