Book Title: Sambodhi 1993 Vol 18
Author(s): J B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 131
________________ 124 SAMBODHI सादाखलकं भांडुयग्रामरा- (पं.८) जमार्ग ॥ पश्चिमायां तडागवडिला । तथा श्रीअरिष्टनेमिदेववाटिका ब्रा. विठडगांगिलयोः क्षेत्रे च । उत्तर- (पं. ९) स्यां क्षेत्राणां सेरिका तथा कोचाखलकं च । कुरुलीग्रामे दलद्वयभूमेराघाटा । पूर्वतः कुटुं. गोगाउवासु- (पं.१०) देवक्षेत्रं । दक्षिणतः त्रिवहग्रामसीमा । पश्चिमतो राजमार्गः । उत्तरतो रिसियातडागिका तथा पतितकूपिका दी- (पं.११) णिपग्रामराजमार्गश्च । तथा ग्रामयोः सत्क गृहतलकयोः खलकयोश्च स्वमर्यादाप्रमाणं । एवममीभिराघाटैरु- (पं.१२) पलक्षितां भूमिमताभवगम्य तद्भूमिखेटकैर्यथादीयमानभागभोगकरहिरण्यादिसर्व सवंदाज्ञाश्रवणविधेयै (पं.१३) भूत्वाऽमुष्मै ब्राह्मणाय समुपनेतव्यं । सामान्यमेतत्पुण्यफलं मत्वाऽस्मद्वंशजैरन्यैरपि भाविभोत्कृभिरस्मत्प्रद - (पं. १४) त्त ब्रह्मदायोऽयमनुमंतव्यः पालनीयश्च ॥ उक्तं च भगवता व्यासेन । षष्ठिं वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः (पं. १५) आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् । १ स्वदत्ता परदत्तां वा यो हरेत वसुंधरां स विष्टायां कृमिभूत्वा पितृ- (पं. १६) भिः सह मज्जति । २ । बहुभिर्व्वसुधा भुक्ता राजभिः सगरादिभिः यस्य यस्य यदा भूमि तस्य तस्य तदा फलं । ३ द(पं. १७) त्त्वा भूमिं भाविनः पार्थिवेंद्रान् भूयो भूयो याचते रामभद्रः सामान्योऽयं दानधर्मो नृपाणां स्वे स्वे का- (पं. १८) ले पालनीयो भवद्भिः । लिखितमिदं शासनं मोढान्वयप्रसूतमहाक्षपटलिक ठ. श्रीकुमरसुत ठ. वो- (पं. १९) सरिणा । दूतकोऽत्र महासन्धिविग्राहिक ठ. श्री सुरइति ॥ श्री भीमदेवस्य ॥

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172