Book Title: Sambodhi 1993 Vol 18
Author(s): J B Shah, N M Kansara
Publisher: L D Indology Ahmedabad
View full book text
________________
121
Vol. XVIII, '92-93 ___ तद्विपरीतं तु पापम् ॥ २० ॥ तुर्भिन्नक्रमे । तस्मात्पुण्याद्विपरीतम् । नरकादिफलनिवर्तकत्वादप्रशस्ता जीवसंबद्धाः कर्मपुद्गलाः पापमित्यर्थः ४ ॥ २० ॥
बन्धस्य मिथ्यात्वाऽविरतिकषाययोगलक्षणहेतव आम्रवः ॥ २१ ॥ असद्देवगुरुधर्मेषु सद्देवादिबुद्धिर्मिथ्यात्वम् । हिंसाद्यनिवृत्तिरविरतिः । प्रमादो मद्यविषयादिः । कषायः क्रोधादयः । योगा मनोवाक्कायव्यापाराः । बन्धस्य ज्ञानावरणीयादिकर्मबन्धस्य हेतवः कारणानि, आस्रवति कर्म येभ्यः स आम्रवः। ततो मिथ्यात्वादिविषया मनोवाक्कायव्यापारा एवाशुभकर्मबन्धहेतुत्वादास्रव इत्यर्थः ५ ॥ २१ ॥ ___तन्निरोधः संवरः ॥ २२ ॥ तेषां मिथ्यात्वाविरतिकषाययोगानामासवाणां सम्यग्दर्शनविरतिप्रमादपरिहारक्षमादिगुप्तित्रयधर्मानुप्रेक्षादिर्भिनिरोधो निवारणं स्थगनं संवरः । पर्यायकथनेन व्याख्या । आत्मनः कर्मोपादानहेतुभूतपरिणामाभावः संवर इत्यभिप्रायः । स च देशसर्वभेदाद् द्वेधा । तत्र बादरसूक्ष्मयोगनिरोधकाले सर्वसंवरः, शेषकाले सम्यक्त्वप्रतिपत्तेरारभ्य देशसंवरः ६ ॥ २२ ॥
जीवस्य कर्मणा अन्योन्यानुगमात्मा संबन्धो बन्धः ॥ २३ ॥ तत्र बन्धनं बन्धः, परस्पराश्लेषो जीवप्रदेशपुद्गलानां, क्षीरनीरवत् । अथवा बध्यते येनात्मा पारतन्त्र्यमापाद्यते ज्ञानावरणादिना स बन्धः पुद्गलपरिणामः ७ ॥ २३ ॥
बद्धस्य कर्मणः शाटो निर्जरा ॥ २४ ॥ बद्धस्य जीवेन सम्बद्धस्य कर्मणो ज्ञानावरणादेः, शाटः शाटनं द्वादशविधेन तपसा विचटनं, सा निर्जरा । सा च द्विविधा सकामाकामभेदात् । तत्राद्या चारित्रिणां दुष्करतपश्चरणकायोत्सर्गकरणद्वाविंशतिपरीषहपरीषहणपराणां लोचादिकायक्लेशकारिणामष्टादशशीलाङ्गरथधारिणां बाह्याभ्यन्तरसर्वपरिग्रहपरिहारिणां निष्प्रतिकर्मशरीरिणां भवति । द्वितीया त्वन्यशरीरिणां तीव्रतीव्रतरशारीरमानसानेकदुस्सहदुःखशतसहस्रसहनतो भवति ॥ ८ ॥
देहादेरात्यन्तिको वियोगो मोक्षः ॥ २५ ॥ देहादेः . शरीरपञ्चकेन्द्रियायुरादिबाह्यप्राणपुण्यापुण्यवर्णगन्धरसस्पर्शपुनर्जन्मग्रहणवेदत्रयकषायादिसङ्गाज्ञानासिद्धत्वादेरात्यन्तिको विरहः पुनर्मोक्ष इष्यते । यो हि शश्वद् भवति न पुनः कदाचिन्न भवति स आत्यन्तिकः ।। ____ अत्र परः प्राह-ननु भवतु देहस्यात्यन्तिको वियोगस्तस्य सादित्वात्, परं रागादिभिः सहात्यन्तिको वियोगोऽसंभवी. प्रमाणबाधनात । प्रमाण चेदं. यदनादिमत न तद्विनाशमाविशति, यथाकाशम, अनादिमन्तश्च
इति । उच्यते - यद्यपि रागादयो दोषा जन्तोरनादिमन्तस्तथापि कस्यचिद्यथावस्थितस्त्रीशरीरादिवस्तुतत्त्वावगमेन तेषां रागादीनां प्रतिपक्षभावनातः प्रतिक्षणमपचयो दृश्यते । ततः संभाव्यते विशिष्टकालादिसामग्रीसद्भावे भावनाप्रकर्षतो निर्मूलमपि क्षयः, निर्मूलक्षयानभ्युपगमेऽपचयस्याप्यसिद्धेः। यथा हि शीतस्पर्शसंपाद्या रोमहर्षादयः शीतप्रतिपक्षस्य वह्नर्मन्दतायां मन्दा उपलब्धा, उत्कर्षे च निरन्वयविनाशिनः, एवमन्यत्रापि मन्दतासद्भावे निरन्वयविनाशोऽवश्यमेष्टव्यः । ___ अथ यथा ज्ञानावरणीयकर्मोदये ज्ञानस्य मन्दता भवति तत्प्रकर्षे च ज्ञानस्य न निरन्वयो विनाशः, एवं प्रतिपक्षभावनोत्कर्षेऽपि न रागादीनामत्यन्तमुच्छेदो भविष्यतीति । तदयुक्तम् । द्विविधं हि बाध्यं सहभूस्वभावं सहकारिसंपाद्यस्वभावं च । तत्र यत्सहभूस्वभावं तन्न बाधकोत्कर्षे कदाचिदपि निरन्वयं विनाशमाविशति । ज्ञानं चात्मनः सहभस्वभावम् । आत्मा च परिणामिनित्यः । ततोऽत्यन्तप्रकर्षवत्यपि ज्ञानावरणीयकर्मोदये ज्ञानस्य न निरन्वयो विनाशः । रागादयस्तु लोभादिकर्मविपाकोदयसंपादितसत्ताकाः, ततः कर्मणो निर्मूलमपगमे तेऽपि निर्मूलमपगच्छन्ति । प्रयोगश्चात्र - ये सहकारिसंपाद्या यदुपधानादपकर्षिणः ते तदत्यन्तवृद्धौ निरन्वयविनाशधर्माणः, यथा रोमहर्षादयो वह्निवृद्धौ । भावनोपधानादपकर्षिणश्च सहकारिकर्मसंपाद्या रागादयः ।९।।
(इत्यष्टम : परिच्छेद ॥)

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172