SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ 43 Vol. XVIII, '92-93 लोकसिद्धं भवेत्सिद्धं नाट्यं लोकात्मकं तथा । न च शक्यं हि लोकस्य स्थावरस्य चरस्य च । शास्त्रेण निर्णयं कर्तुं भावचेष्टाविधिं प्रति ॥ तस्माल्लोकप्रमाणं हि विज्ञेयं नाट्ययोक्तमिः॥ (Ibid. XXV. 120-123). 26. लौकिकधर्मव्यतिरेकेण नाट्ये न कश्चिद् धर्मोऽस्ति । तथापि स यत्र लोकगतप्रक्रियाक्रमो रञ्जना- धिक्यप्राधान्यमतिरोहयितुं कविनटव्यापारे वैचित्र्यं स्वीकुर्वन् नाटयधर्मीत्युच्यते । (Abh. Chap. XXXIII). 27. यस्मात् कविगता नाट्यगता वागालकारचेष्टा नाट्यधर्मीरूपा सर्वप्राणवती । (Ibid., on NSXXII. 84). 28. नाटयधर्मी प्रवृत्तं हि सदा नाट्यं प्रयोजयेत् । असद्वा इदमग्र आसीत् ततो वै सदजायत । तदात्मानं स्वयमकरुत । तस्मात् तत् सकृतमुच्यते। यद् वै सकृतं रसौ वै सः । रसं ह्येवायं लब्ध्वानन्दीभवति । (Taittiriya Upanisat, II.7); आनन्दो ब्रह्मेति व्यजानात् । आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते, आनन्दं प्रयन्ति अभिसंविशन्ति । (Ibid. III. 3.6) 29. प्रतिभाति न सन्देहो न स्त्वं न विपर्ययः । धीरसावयमित्यस्ति नासावेवायमित्यपि । विरुद्धबुद्धिसम्मेदादविवेचितसम्प्लवः । (Q. in Abh. Vol.I, p.273) करुणप्रेक्षणीयेषु सम्प्लवः सुखदुःखयोः । यथैवानुभवतः सिद्धस्तथेवौज प्रसादयोः ॥ (Vamana : Kavyālarkārasutra., 3.1.8-9) 30. नाट्यात् समुदायरूपाद् रसाः । यदि वा नाट्यमेव रसाः । रससमुदायो हि नाट्यम् । नाट्ये एव च रसाः । काव्येऽपि नाटयायमान एव रसः । काव्यार्थविषये हि प्रत्यक्षकल्पसंवेदनोदये रसोदय इत्युपाध्यायः। (Abh. Vol. I, p.290) 31. तेनानुव्यवसायवत् विशेषविषयीकार्य नाट्यम् । प्रयोकत्रा दृश्यमानेन योऽनुव्यवसायो जन्यते सुखदुःखाकारतत्तच्चित्तवृत्तिरूप रुषितनिजसंविदानन्दप्रकाशमयः, अत एव विचित्रो रसनास्वादनचमत्कार-चर्वणनिर्वेशभोगाद्यपरपर्यायः तत्र तदवभासते वस्तत्तन्नाट्यम् । तच्च ज्ञानाकारमात्रमारोपितं स्वरूपं सामान्यात्मकं तत्कालनिर्मितरूपं चान्यद्वा वस्तुकिञ्चिदस्तु । (Abh. Vol. I, p. 37)
SR No.520768
Book TitleSambodhi 1993 Vol 18
Original Sutra AuthorN/A
AuthorJ B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1993
Total Pages172
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy