SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ 121 42 7. त्रैलोक्यस्यास्य सर्वस्य नाट्यं भावानुकीर्तम् । NŚI. 1. 107. 8. सोऽनुव्याहरणाद् भूयः शोकः श्लोकत्वमागतः 9. (1) धम्र्यमध्ये यशस्यं च सोपदेश्यं ससग्रहम् । भविष्यतश्च लोकस्य सर्वकर्मानुदर्शकम् ॥5 तस्मिन् समवकारे तु प्रयक्ते देवदानवाः । हृष्टाः समभवन् सर्वे कर्मभावानुदर्शनात् ॥ उतो भूतगणाः पृष्टा कर्मभावानुदर्शनात् । महादेवश्च सुप्रीतः पितामहमथाब्रवीत् ॥ 10. Abhinavabhārati, Vol. I, P. 36 11. त्रैलोक्यस्यास्य सर्वस्य नाट्यं भावानुकीर्तनम् । 12. अभिनयत्रयं गीतातोद्यं चेति पञ्चाङ्गं नाट्यम् । (ii) (iii) 13. रसा भावा अभिनया धर्मों वृत्तिप्रवृत्तयः । Ramayana, 1.2.39. NŚI. 14; 4.4; 4.11. INSL 107. Abh. I, p. 264. सिद्धिः स्वरास्तथातोद्यं गानं रहूगश्च सः ॥ NS VI. 10. 14. यावत् पूर्णो न चैतेन तावन्नैव वमत्यमूम् । ( Bhattatauta quoted in Locana). परिपूर्णकुम्भोच्चलनवत् in Locana वेदाध्यात्मपदार्थेषु प्रायो नाट्यं प्रतिष्ठितम् । वेदाध्यात्मोपपनं शब्दश्छन्दस्समन्वितम् । 15. रसभावानामपि वासनावशेन नटसम्भवादनुबन्धिबलाच्च लयाद्यनुसरणादन्तर्भूतस्यापि प्रयोजनवशेन पुनरुद्देशदर्शनात् क्रमस्य चाविवक्षितत्वात् । (Abh. I. p. 264). 16. इतिवृत्तं त नाट्यस्य शरीरं परिकीर्तितम् SAMBODHI NSIXX.1. 17. Abhinava is of the view that all these 18 types of Theatre have been in use at sometime or other, some of them might have become out of use during his times : एतच्च सर्वसम्भवमात्रेणोच्यते, नानुवादकतया । न त्वियन्तो भेदा उपयोगिनः । एवं चाष्टादश भेदास्तावच्छास्त्रे दृष्टाः । ते चाद्यत्वे यद्यप्यनुपयोगिनः, तथापि सम्प्रदायाविच्छेदार्थं निर्दिष्टाः । केषांचित् कदाचिदुपयोगो भविष्यतीति यदुक्तम् अप्रयुक्ते दीर्घसत्रवत्। (Abh. I. p. 49) 18. NŚ XXVI. 24-31. 19. Ibid. XXVII. 9-17. 20. व्यापारः पुमर्थसाधको वृत्ति (Abh Vol. II. p. 452). 21. धर्मादिपुरुषार्थचतुष्टये साध्ये वागङ्गसत्त्वचेष्टासामान्यम् । तच्च सङ्क्षिप्तेनावान्तरभेदेन चतुर्षा । यद् यत् किल कर्मारभ्यते तत्र वागगमन कापव्यापारस्तावदस्ति । तत्र कस्यचित्लालित्यवैचित्र्यक्रमस्यानुप्रवेशः यत् उत्तमप्रकृतीनां सौष्ठमय एव सर्वो व्यापारः । तदेव तद् वृत्तिचतुष्टयम् भारती वाग्वृत्ति मनोव्यापाररूपा सात्त्विकी सात्त्वती सदिति प्रख्यारूपं सवेदनम्। तद् यत्रास्ति तत् सत्त्वं मनः । तस्येयमिति । - Abhinava 24. काव्ये च लोकनाट्यधर्मिस्थानीयेन स्वभावोक्तिवक्रोक्तिप्रकारद्वयेन अलौकिकप्रसन्नमधरौजस्वि शब्दसामर्थ्य समर्प्यमाणविभावादियोगादियमेव रसवार्ता । (Locana on Dhvanyāloka II.4). 25. लोकस्य चरितं नाट्यमित्यवोचः (NS XXXVI. 11). लोकशास्त्रनुसारेण तस्मान्नाट्यं प्रवर्तते । (Ibid. V. 160). सोको वेदस्तथाध्यात्मं प्रमाणं त्रिविधं स्मृतम् । 22. इतिकर्तव्यता तस्य द्विविधा परिकीर्तिता । लोकधर्मी नाट्यधर्मी चेत्येते च द्विविधे पुनः ॥ ( Sangītaratnakara, II, p. 9). इतिकर्तव्यताप्रकारनियमः । (Kallinātha) 23. काव्यनाट्ययोर्हि लोकानुसारित्वं विधित्रयोगित्वं वा धर्म Abh. Vol. II, p. 214 ) )
SR No.520768
Book TitleSambodhi 1993 Vol 18
Original Sutra AuthorN/A
AuthorJ B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1993
Total Pages172
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy