Book Title: Sambodhi 1993 Vol 18
Author(s): J B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 112
________________ Vol. XVIII, '92-93 105 ___ अत्र मीमांसका वदन्ति । स्वत एव सर्वथा प्रमाणानां प्रामाण्यम् । तथाहि प्रामाण्योत्पत्तौ प्रगुणा गुणाः प्रत्यक्षेमानुमानेन वा मीयेरन् । यदि प्रत्यक्षेण तत्किमिन्द्रियेण वाऽतीन्द्रियेण वा ? नेन्द्रियेणाऽतीन्द्रियेन्द्रियाधिकरणत्वेन, तेषां तद ग्रहणायोग्यत्वात । नाप्यतीन्द्रियेण तस्य चारुविचाराभावात । अनमानेन ते नियन्ते इति चेत, कुतस्तत्र नियमनिर्णयः स्यात् ? न प्रत्यक्षाद, अगणेष तत्प्रवत्तेः परास्तत्वात । नाप्यनमानात, तत एव निश्चितावितरेतराश्रयस्य, तदन्तरात्पुनरनवस्थायाः प्रसक्तेः । ततो न गुणास्सन्ति केचिदिति स्वरूपावस्थेभ्य एव कारणेभ्यो जायमानं प्रामाण्यं कथमुत्पत्तौ परतः स्यादिति ॥ निश्चयस्तु. तस्य परतः, कारणगुणज्ञानाद्बाधकाभाव-ज्ञानात्संवादिज्ञानाद्वा स्यात् । तत्र प्राच्यं प्रकारं प्रागेव प्रक्षिप्तवन्तो, गुणग्रहणसमर्थप्रमाणपराकरणात् । द्वितीये तु तात्कालिकस्य कालान्तरभाविनो वा बाधकस्याभावज्ञानं प्रामाण्यनिश्चायकं स्यात् । पौरस्त्यं तावत् कूटहाटकनिष्टंकने स्पष्टमस्त्येव । द्वितीयं तु न चर्मचक्षुषां सम्भवति । संवादिज्ञानं तु सहकारिरूपं सत्, तन्निश्चयं विरचयेद, ग्राहकं वा भवेत् । नाद्यभेदो, भिन्नकालत्वेन तस्य सहकारित्वासंभवात् । द्वितीयपक्षे तु, तस्यैव ग्राहकं सत् ताद्विषयस्य विषयान्तरस्य वा ? नाद्यः, प्रवर्तकज्ञानस्य दूरनष्टत्वेन ग्राह्यत्वायोगात् । द्वितीये त्वेकसन्तानं भिन्नसन्तानं वा प्रामाण्यं स्यात् । पक्षद्वयेऽपि तैमिरिकावलोक्यमानचन्द्रमण्डलद्वयदर्शिदर्शनेन व्यभिचारः, तद्धि चैत्रस्य पुनः पुनमैत्रस्य चोत्पद्यत एव । तृतीये पुनरर्थक्रियाज्ञानमन्यद्वा तद्वा भवेत् । नाग्रिमं, प्रवर्तकस्य प्रामाण्यानिश्चये प्रवृत्त्यभावेनार्थक्रियाया एवाभावात् । अन्यदपि विज्ञानमेकसन्तानं भिन्नसन्तानं वा ? द्वयमपि चैतदेकजातीयं भिन्नजातीयं वा ? चतुष्टयमपि चैतद् व्यभिचारदुःसंचरम् । तथाहि-एकसन्तानं भिन्नसन्तानं चैकजातीयमपि तरङ्गिणीतोयज्ञानं भिन्नजातीयं च स्तंभकुंभादिज्ञानं कूपपानीयज्ञानस्य न संवादकमिति न ज्ञप्तावपि प्रामाण्यं परतः । अप्रामाण्यं तूत्पत्तौ दोषापेक्षत्वाद् ज्ञप्तौ तु बाधकापेक्षत्वात्परत एवेति ॥ अत्र ब्रूम : यत्तावद् गुणाः प्रत्यक्षेणानुमानेन वा मीयेरन्नित्यायुक्तं तदखिलं दोषेष्वपि वक्तं पार्यते । अथ प्रत्यक्षेणैव चक्षरादिस्थान दोषान निश्चिक्यिरे लोकाः किं नैर्मल्यादीन न ? अथ तिमिरादिदोषाभावमात्रमेव नैर्मल्यादि न तु गुणरूपमिति, कथं प्रत्यक्षेण गुणनिश्चियः स्यात् ? एवं तर्हि नैर्मल्यादिगुणाभावमात्रमेव तिमिरादि, न तु दोषरूपमिति विपर्ययकल्पना किं न स्यादिति ॥ ___ यच्चावाचि निश्ययस्तु तस्य परत इत्यादि, तत्र संवादिज्ञानादिति ब्रूमः । कारणगुणज्ञानबाधकाभावज्ञानयोरपि च संवादज्ञानरूपत्वं प्रतिपद्यामहे ॥ ___ अथ बाधकादेवाप्रामाण्यनिर्णयो न पुनर्ज्ञाननिर्णायकाद्, एवं तर्हि संवादकादेव प्रामाण्यस्यापि निर्णयोऽस्त्वति तदपि कथं स्वतो निर्णीतं स्यात् ? निर्विशेषणं चेदर्थप्राकट्यमर्थापत्त्युत्थापकं तप्रमाणेऽपि प्रामाण्यनिर्णायकार्थापत्त्युत्थापनापत्तिः अर्थप्राकट्यमात्रस्य तत्रापि सद्भावादिति ध्येयम् ॥ १७ ॥ (इति प्रथमः परिच्छेदः ॥) (अथ द्वितीयः परिच्छेदः ॥) तद् द्विविधं, प्रत्यक्षं च परोक्षं च ॥ १ ॥ स्पष्टं प्रत्यक्षम् ॥ २ ॥ प्रबलतरज्ञानावरणवीर्यान्तराययोः क्षयोपशमात् क्षयाद्वा स्पष्टताविशिष्टं वैशिष्ट्यास्पदीभूतं यत्तत्प्रत्यक्षम् ॥ २ ॥ स्पष्टत्वं चानुमानाद्याधिक्येन विशेषप्रकाशनम् ॥ ३ ॥ तद् द्विविधं, सांव्यवहारिकं पारमार्थिकं च ॥ ४ ॥ बाह्येन्द्रियादिसामग्रीसापेक्षत्वादपारमार्थिकमस्मदादिप्रत्यक्षम् । परमार्थे भवं पारमार्थिकं मुख्यमात्मसन्निधिमात्रापेक्षमवध्यादिप्रत्यक्षमिति ॥ ४ ॥ तत्राद्यमिन्द्रियनिमित्तमनिन्द्रियनिमित्तं च ॥ ५ ॥ इन्द्रयाणि चक्षुरादीनि । तत्र चक्षुर्वया॑नि प्राप्यकारीणीति। ननु इन्द्रियज्ञाने मनोऽपि व्यापिपर्तीति कथं न तेन व्यपदेशः ? उच्यते-इन्द्रियस्यासाधारणकारणत्वान्मनः

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172