Book Title: Sambodhi 1993 Vol 18
Author(s): J B Shah, N M Kansara
Publisher: L D Indology Ahmedabad
View full book text
________________
104
SAMBODHI तत्र साध्यसाधनयोगुणगुणिनोरवयवावयविनोस्संबन्धोऽविष्वग्भावस्तादात्म्यं स्वरूपपसंबन्ध इति यावत् । स्वरूपं संबन्धत्वं य संबन्धान्तरमन्तरेणापि विशिष्टप्रतीतिजननयोग्यत्वमिति । न चात्र समवायसबन्धः, तस्य भावद्वयधर्मत्वादयुतसिद्धयोश्च संबन्धस्समवायः, अयुतसिद्धत्वं च तावेवायुतसिद्धौ द्वौ विज्ञातव्यौ ययोयोरविनश्यदेकमपराश्रितमेवावतिष्ठते ॥” इति । तस्मान्मृत्पिण्डघटयोरविष्वग्भाव एव संबन्धः । मृत्पिण्डचक्रयो - विष्वग्भावस्तत्स्वरूपाभावात् । न हि मृत्पिण्डश्चक्रतया परिणमति नापि चक्रं मृत्पिण्डतया । अतस्तयोः संयोग एव संबन्धः । निर्वर्तकं कारणमात्मैव यथा कुम्भकारः घटस्य । निमित्तकारणं चक्षुर्घटादय उपग्राहकाः, यथा दण्डादयो घटस्य । तदुक्तं - “निर्वर्तको निमित्तं परिणामी च त्रिधेष्यते हेतुः ।
कुम्भस्य कुम्भकारो धर्ता मृच्चेति समसंख्यः ॥” इति । निमित्तकारणं च द्वेधा, निमित्तकारणमपेक्षाकारणं च । यत्र दण्डादिषु प्रायोगिकी वैनसिकी च क्रिया भवति तानि दण्डादीनि निमित्तकारणानि । यत्र च धर्मास्तिकायादिद्रव्येषु वैससिक्येव तानि निमित्तकारणान्यपि विशेषकारणताज्ञापनार्थमपेक्षाकारणान्युच्यन्ते ॥ २ ॥
हिताहितप्राप्तिपरीहारसमर्थ हि प्रमाणमतो ज्ञाानमेवेदम् ॥ ३ ॥ तद्व्यवसायस्वभावं, समारोपविरुद्धत्वात् ॥ ४ ॥ अतस्मिंस्तदध्यवसायः समारोपः ॥ ५ ॥ सच संशयविपर्ययानध्यवसायभेदात् त्रिधा ॥ ६ ॥ तत्र साधकबाधकप्रमाणाभावादनवस्थिततानेककोटिसंस्पर्शि ज्ञानं संशयः ॥ ७ ॥ यथायं स्थाणुर्वा पुरुषो वेति ॥ ८ ॥ विपरीतैककोटिनिष्टंकनं विपर्ययः ॥ ९ ॥ यथा शुक्तिकायामिदं रजतमिति ॥ १० ॥ किमित्यालोचनमात्रमनध्यवसायः ॥ ११ ॥ यथा गच्छतस्तृणस्पर्शज्ञानमिति ॥ १२ ॥
स्वोन्मुखतया प्रतिभासनं स्वस्य व्यवसायः, अर्थस्येव तदुन्मुखतया घटमहमात्मना जानामीति कर्मवत् कर्तृकरणक्रियाप्रतीतेः ॥ १३ ॥ यथार्थाभिमुख्येन प्रकाशनमर्थव्यवसायो ज्ञानस्य, तथा स्वाभिमुख्येन प्रकाशनं स्वव्यसायोऽपि तस्येति ॥१३॥ ___ को वा तत्प्रतिभासितमर्थमध्यक्षमिच्छन् तदेव तथा नेच्छेत्प्रदीपवत् ॥ १४ ॥ यत्तु योगैरुक्तं समुत्पन्नं हि ज्ञानमेकात्मसमवेतानन्तरसमयसमत्पदिष्णमानसप्रत्यक्षेणैव लक्ष्यते न पनः स्वेनेति, तदसत, परापरज्ञानोत्पादपरंपरायामेवात्मनो व्यापारादविषयान्तरं सञ्चारादिति ॥ १४ ॥
तत्प्रामाण्यं स्वतःपरतश्च । ज्ञानस्य प्रमेयाव्यभिचारित्वं प्रामाण्यम् ॥ १५ ॥ तदितरत्त्वप्रामाण्यमिति ॥ १६ ॥
तदुभयमुत्पत्तौ परत एव, ज्ञप्तौ तु स्वतः परतश्चेति ॥ १७ ॥ ज्ञानस्य हि प्रामाण्यमप्रामाण्यं च द्वितयमपि ज्ञानकारणगतगुणदोषरूपं परमपेक्ष्योत्पद्यते । निश्चीयते त्वभ्यासदशायां स्वतः, अनभ्यासदशायां तु परत इति । तत्र ज्ञानस्याभ्यासदशायां प्रमेयाव्यभिचारि तदितरच्चास्तीति प्रामाण्याप्रामाण्यनिश्चयः संवादकबाधक-ज्ञानमनपेक्ष्य प्रादुर्भवन् स्वतो भवतीत्यभिधीयते । अनभ्यासदशायां तु तदपेक्ष्य जायमानोऽसौ परत इति वस्तुगतिः ।

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172