Book Title: Sambodhi 1993 Vol 18
Author(s): J B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 110
________________ शुभविजयगणिकृता प्रमाणनयतत्त्वप्रकाशिका स्याद्वादभाषा संपा. नारायण म. कंसारा अथ श्रीशुभविजयकृता स्याद्वादभाषा प्रारभ्यते । ॥ ॐ ॥ श्रीहीरविजयसूरीश्वरगुरुभ्यो नमः ॥ (अथ प्रथम : परिच्छेदः ।) श्रीमद्वीरजिनेशं प्रणम्य विज्ञानविशदवागीशम् । श्रीहीरविजयसूरिप्रसादमासाद्य पुनरतुलम् ॥ १ ॥ शिशुरपि वाञ्छति लघुधीरलसः स्याद्वादशास्त्रमध्येतुम् । तस्य कृतेऽल्पार्थयुता क्रियते स्याद्वादभाषेयम् ॥ २ ॥ युग्मम् ॥ जीवाजीवपुण्यपापानवसंवरनिर्जराबन्धमोक्षलक्षणपदार्थानां सम्यक् ज्ञानक्रियाभ्यां निःश्रेयसाधिगमः ॥१॥ अस्य व्याख्या । जीवाजीवादिनवपदार्थानां सम्यगज्ञानं केवलज्ञानम् । सम्यक् क्रिया च यथाख्यातचारित्रं, ताभ्यां मोक्षावाप्तिर्भवतीति ॥ न च जीवाजीवादीनां सम्यग्ज्ञानं तावद्भवति यावदेषामुद्देशलक्षणपरीक्षा न विधीयते इति । तत्र संज्ञामात्रेण पदार्थप्रतिपादनमुद्देशः । स चात्रैव सूत्रे विहितः । लक्षणं त्वलक्ष्यव्यावृत्तस्वरूपकथनम्, यथा घटस्य पृथ्बुध्नोदराद्याकारवत्त्वम् । यथालक्षितस्य लक्षणं घटते न वेतिविमर्श परीक्षा । तेनैते लक्षणपरीक्षे जीवाजीवादीनां सम्यग्ज्ञानार्थं विधातव्ये ॥ १ ॥ तत्र च मानाधीना मेयसिद्धिरितिन्यायादनुद्दिष्टस्यापि प्रमाणस्य पूर्वं लक्षणमुच्यते । स्वपरव्यवसायि ज्ञानं प्रमाणम् ॥ २ ॥ अत्र प्रमाणं लक्ष्यं, स्वपरव्यवसायिज्ञानत्वं च लक्षणम्। यत्तु स्वापूर्वार्थव्यवसायि ज्ञानं प्रमाणमिति प्रमाणलक्षणम्', तन्न घटाकोटिमाटीकते, पूर्वाकारपरित्यागेनोतराकारपरिणामवत्त्वकार्यत्वमिति प्रत्यभिज्ञानस्याप्रामाण्यप्रसङ्गात् । प्रत्यभिज्ञानं च एकस्मिन्नेव घटे घटोऽयं घटोऽयमितिधारावाहिकज्ञानम्। नन्वत्र पूर्वपर्यायहान्युत्तरपर्यायोत्पत्तिमत्कार्यमिति कार्यलक्षणात् फलरूपज्ञानस्यापि कार्यत्वं, तथा च कार्यस्य कारणजन्यत्वनियमात्, यथा च्छिदायां दात्रजन्यत्वम्, अतः कारणं वक्तव्यम् । सत्यम् । संस्कारसंप्रयोगाभ्यां जन्यं ज्ञानं, यथा संनिकर्षः सोऽयं घट इति । स्वरपरव्यवसायिज्ञानं करणमेव, यथा तु च्छिदायां दात्रम् । किं पुनः करणम् ? साधकतमं करणम् । अतिशयितं च साधकं साधकतमं प्रकृष्टकरणमित्यर्थः। ननु साधकं कारणहेतुरिति पर्यायाः, तदेवं न ज्ञायते किं तत्कारणमिति ? उच्यते - कार्यानुकृतान्वयव्यतिरेकि कारणम् । तच्चात्मेन्द्रियाद्येव यथा मृत्पिण्डचक्रादिकं घटस्य । तच्च कारणं त्रिविधं परिणामिनिवर्त्तकनिमित्तभेदात् । तत्र परिणामिकारणमात्मा । यथा मृत्पिण्डो घटस्य, यतो मृत्पिण्डायेव घटादितया परिणमतीति घटे मृत्पिण्डः पटे तन्तव इत्यादि परिणामिकारणम् । ननु मृत्पिण्डसंबन्ध इव चक्रादिसम्बन्धोऽपि घटस्य घटते तत्कथं घटे मृत्पिण्डः पटे तन्तवो, न चक्रतुर्यादयः परिणामिकारणम् ? सत्यम् । द्विविधः सम्बन्धः संयोगोऽविष्वग्भावश्च । १ विचारः । २ निश्चायकम् ।

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172