Book Title: Sambodhi 1974 Vol 03
Author(s): Dalsukh Malvania, H C Bhayani
Publisher: L D Indology Ahmedabad

Previous | Next

Page 11
________________ The Fabrics of life as conceived in Jaina biology This 18 not very intelligible, but as vyāna, is connected in the Samkhya Tattvakakmudi with the skin, the subtle nerve-force by which sensibility is given to the skin or outer surface of the body is probably meant It is also connected with tha circulation of the blood along the surface, the great arteries being under the action of udana (71) In the Amabodha (knowledge of the soul), a Vedic poem as asigned to tha great commentator Sankaracharya, the soul is said to be enwrapped in five investing sheaths or covering" (Kosh, cf Fr Cosse, Ir Gael Coch-al, a pod or husk) Tha third of these is called prānamaya, 10 "the seath coinposed of breath, and the other vital airs associated with the orgaas of action" (ladian Wisdom, p 123) Vide the Sankhyakárika of tốwara Kuishna", ed by Jolin Davies, p 46 Positive Science of the Ancient Hindus, p 241. "Mano dharmasya kimadeh / Pránakpobhata yă sămânyadhikaranyenaiva aucutyat Samkhya Prayacanabhāsya, Chapter II, SI, P38 "Karanini-niyatavfttayah santah sambhūyaikām prānākhyām vrttith pratipadyante (Pratılapayante), Bänkarabhagya, Brahmasatra, cha II, pada 4, sutra 9 "Samanya karanayrttih pränadyā vāyavah panca /" Sankhyakärikā, Isvarakrsta, 29, See also Sankhyapravacanabhāşya, Chapter II, sutras, 31, 32, 43. "Na Vayukriye prthagupadesát " Brahmasūtra, chapter II, pada 4, Sutra 9 See Its Brașya. 44 also Vacaspat Mipra, Bhamat Tika "Siddhantastu na saminendriyavştih pránah / Sa hi miltaném vă vrttirbhavet pratyekata vá/na tavat militānim ekadvitricaturindriyābbāve tadabhivaprasangat/no khahu carnabarıdrasamyogajanma, arunaganastayoranyalarābhāve bhavitumarhati / na ca bahu vipfisādlıyam kubikodvahanam dvitrivistisādhyam bhavati na ca tvagekastdhyarh / tathi aati samanyavrttitvánupapatteh apica yat sambhuyakarakani nippledayantı tat Pradhanavyāpäränuguniväntaravyā pārenaiva | Yatha vayasash prituviko, vyapärah pijaracalan nugunah /" tha 'tu sravanādyaväntaravykpäropetah prāna na sambhaya prinyuriti yuktam pramanabhävādatyantavujatiyalvacca bravanādibhyah pránanasya / tasmadanyo vāyukriyabhymi pranah / Váyurev yamadhyatmamāpannab mukhyo api pranah/". (Sānkarubhasya) cf Jyethasca prānaḥ kukranipokakaldArabhya tasya vfttılabhāt na cet tasya tadänIm vpttılabhaḥ nyát lukram payeta na sambhavedva brotradinăntu karnasakulyadisthagavibhaganiņpattau vrttil Abhinna jyepthatya Sankarabhāsya, Chapter II pada 4, Nitra 9. 45 Caraka "Vayuh tantrayantradharah,. prānāpānodānasamanavyānātma pravartakah cestánām, praneti manasaḥ sarvvendnyănăın udyotakah,. sarvasariradhäluvy Uhakarah, sandha nakarab karirasya,pravartako vācah, harsotsābayoryonih, kpeptā balurmalanim. karta garbhäkrtinh / Caraka, Sutrusthāna, Ch, XII 46. Caraka Sutrasthana, Chapter XIl and Subruta, Nidanasthāna, Chapter I. 47 Susruta, Nidānasthana, Chapter I • Tepām mukhyatamah pränah Sabdoccărananihkvirocchysa-kadıkaranam apānah / anya mitrapurifdivisargah karma-kirttitarh, vytinah pränapanadhtatyagagrahanXdyasya karma ca samāno, apigovyāpya nikhila ta kariran vahdink saha dywaptatı sahasrepu nādırandhruşu sa mcaran bhukta Itarasän samyaganayan dehapuptıkft / udanaḥ karmaya dehonnayanotkrauianādiprakirttitar tvagādıdhitunikritya pafica nāgadayah sth/tah, udgårādı nimepadı kutapipāsādikan kramát / tandráprabhrtı mohadi telim karma prakirtttitarh/" Sangitaratnakara, Sāralgadeva, vy 60-67, Chapter I', vol. I, pp 41-42, of tha summary in Raja Sourindra Mohan Tagore's edition of the Sangita-darpana Sab alio Kalyanakaraka 33 Sambodhi 9.1

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 397