________________
[३०]
४
x
x
X X X
+
X
X
३३ अपरा पल्योपममधिकम् । __३९ अपरा पल्योपममाधिकं च ।
|४० सागरोपमे।
४१ अधिके च। ३९ परा पल्योपममधिकम् । ४७ परा पल्योपमम् । ४० ज्योतिष्काणां च।
४८ ज्यातिष्काणामाधिकम् । |४९ ग्रहाणामेकम्।
५० नक्षत्राणामर्धम् ।
| ५१ तारकाणां चतुर्भागः । ४१ तदष्टभागोऽपरा।
५२ जघन्या त्वष्टभागः।
| ५३ चतुर्भागः शेषाणाम् । ४२ लौकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम् ।
पञ्चमोऽध्यायः। २ द्रव्याणि ।
२ द्रव्याणि जीवाश्च । ३ जीवाश्च ।
x १० सङ्खयेयासङ्खयेयाश्च पुद्गलानाम् । ७ असङ्खयेयाः प्रदेशा धर्माधर्मयोः । xx
८ जीवस्य च । १६ प्रदेशसंहारविसर्पाभ्यां प्रदीपवत् । १६ ......विसर्गाभ्यां...... । २६ भेदसङ्घातभ्य उत्पद्यन्ते ।
२६ सङ्घातभेदेभ्य उत्पद्यन्ते । २९ सद्व्यलक्षणम्।
x ३७ बन्धेऽधिको पारिणा
| ३७ बन्धे समाधिको पारिणामिकौ । ३९ कालश्च ।
| ३९ कालश्चेत्येके । |४२ अनादिरादिमांश्च । | ४३ रूपिष्वादिमान् । | ४४ योगोपयोगी जीवेषु।
X
X
xxx
X
षष्ठोऽध्यायः।
३ शुभः पुण्यस्याशुभः पापस्य ।
३ शुभः पुण्यस्य। X
४ अशुभः पापस्य । ५ इन्द्रियकषायावतक्रियाः पञ्चचतुःपञ्चप- ३ अव्रतकषायेन्द्रियक्रियाः......
ञ्चविंशतिसंख्याः पूर्वस्य भेदाः । ६ तीव्रमन्दज्ञाताज्ञातभावाधिकरणवीर्यवि- ७ ......भाववीर्याधिकरणविशेषेभ्यशेषभ्यस्तद्विशेषः ।
स्तद्विशेषः । १७ अल्पारम्भपरिग्रहत्वं मानुषस्य । १८ अल्पारम्भपरिग्रहत्वं स्वभावमार्दवार्जर्व
च मानुषस्य । १८ स्वभावमार्दवं च । । २१ सम्यक्त्वं च । २३ तद्विपरीतं शुभस्य
| २२ विपरीतं शुभस्य ।
X
.
x.
.