________________
[३३]
दशमोऽध्यायः। २ बन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्र-२ ......निर्जराभ्याम् । मोक्षो मोक्षः। ____ xx
कृत्स्नकर्मक्षयो मोक्षः । ३ औपशामिकादि भव्यत्वानां च ।।औपशामिकादिभव्यत्वाभावाश्चान्यत्र के४ अन्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्ध- वलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः ।
त्वेभ्यः। ५ तदनन्तरमुर्वं गच्छन्त्यालोकान्तात् । ५ ......गच्छत्या......। ६ पूर्वप्रयोगादसङ्गत्वाद्वन्धच्छेदात्तथा गति- ६ .. परिणामाच्च ।
तद्गतिः । ७ आविद्धकुलालचक्रवत् व्यपगतलेपालाबू
वदेरण्डबीजवदग्निशिखावच्च । ८ धर्मास्तिकायाभावात् ।
___ xx
xx