Book Title: Sabhashya Tattvarthadhigam Sutrani
Author(s): Motilal Laghaji Oswal
Publisher: Motilal Laghaji Oswal

View full book text
Previous | Next

Page 211
________________ १५३ अष्टमोऽध्यायः। आयो ज्ञानदर्शनावरणवेदनीयमोहनीयायुष्कनामगोत्रा न्तरायाः ॥५॥ आद्य इति सूत्रक्रमप्रामाण्यात्प्रकृतिबन्धमाह । सोऽष्टविधः । तद्यथा । ज्ञानावरणं दर्शनावरणं वेदनीयं मोहनीयं आयुष्कं नाम गोत्रं अन्तरायमिति ॥५॥ किं चान्यत्पञ्चनवद्वयष्टाविंशतिचतुर्द्विचत्वारिंशव्दिपश्चभेदा यथाक्रमम् ॥ ६॥ स एष प्रकृतिबन्धोऽष्टविधोऽपि पुनरेकशः पञ्चभेदः नवभेदः विभेदः अष्टाविंशतिभेदः चतुर्भेदः द्विचत्वारिंशद्भेदः विभेदः पञ्चभेद इति यथाक्रमं प्रत्येतव्यम् ॥६॥ इत उत्तरं यद्वक्ष्यामः । तद्यथा मत्यादीनाम् ॥ ७ ॥ ज्ञानावरणं पञ्चविधं भवति । मत्यादीनां ज्ञानानामावरणानि पञ्च विकल्पांश्चैकश इति ॥७॥ १ (१) अष्टाविंशतिभेदभिन्नं मतिज्ञानं येनावियते तन्मतिज्ञानावरणं देशघाति, लोचनपटवत्। (२) श्रोत्रोपलब्धिरूपश्रुतज्ञानं येनात्रियते तत् श्रुतज्ञानावरणम् तदपि देशघाति भवति(३) इन्द्रियानिन्द्रियनिरपेक्षत्वे सति आत्मनोऽवधिज्ञानावरणक्षयोपशमजन्यपुगलविषयकप्रकाशाविर्भावरूपं अवधिशानं येनानियते तदवधिज्ञानावरणम् तदपि देशघाति। (४) साक्षादात्मनो मनोद्रव्यपर्यायान् निमित्तीकृत्य मनुष्यक्षेत्राभ्यन्सरवर्तिसंशिपंचेन्द्रियमनोग्राहिप्रकाशविशेषरूपं मनःपर्यायज्ञानं येनाब्रियते तन्मनःपर्यायशानावरणम् , तदपि देशघाति । (५) केवलज्ञानावरणक्षयसमुद्भूतमात्मप्रकाशस्वरूपं केवलज्ञानं येनात्रियते तत्केवलज्ञानावरणम् , तच्च सर्वघाति भवति । २०

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282