Book Title: Sabhashya Tattvarthadhigam Sutrani
Author(s): Motilal Laghaji Oswal
Publisher: Motilal Laghaji Oswal
View full book text
________________
१८२
सभाष्यतत्वार्थाधिगमसूत्रेषु
परे केवलिनः ॥ ४०॥ परे द्वे शुक्लध्याने केवलिन एव भवतः न छद्मस्थस्य ॥४०॥ पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरत
क्रियानिवृत्तीनि ॥ ४१॥ पृथक्त्ववितर्क एकत्ववितर्क काययोगानां सूक्ष्मक्रियापतिपाति व्युपरतक्रियानिवृत्तीति चतुर्विधं शुक्लध्यानम् ॥ ४१ ॥
तत्र्येककाययोगायोगानाम् ॥ ४२ ॥
तदेतच्चतुर्विधं शुक्लध्यानं त्रियोगस्यान्यतमयोगस्य काययोगस्यायोगस्य च यथासङ्ख्यं भवति । तत्र त्रियोगानां पृथक्त्ववितर्कमैकान्यतमयोगानामेकत्ववितर्क काययोगानां सूक्ष्मक्रियमप्रतिपात्ययोगानां व्युपरतक्रियमनिवृत्तीति ॥ ४२ ॥
एकाश्रये सवितर्के पूर्वे ॥ ४३ ॥ एकद्रव्याश्रये सवितर्के पूर्वे ध्याने प्रथमद्वितीये ॥४३॥ तत्र सविचारं प्रथमम् ।
अविचारं द्वितीयम् ॥ ४४ ॥ अविचारं सवितर्क द्वितीयं ध्यानं भवति ॥४४॥ अत्राह । वितर्कविचारयोः कः प्रतिविशेष इति । अत्रोच्यते
वितर्कः श्रुतम् ॥ ४५ ॥ यथोक्तं श्रुतज्ञानं वितर्को भवति ॥ ४५॥ विचारोऽर्थव्यञ्जनयोगसंक्रान्तिः॥४६॥ अर्थव्यञ्जनयोगसंक्रान्तिर्विचार इति ॥ तदाभ्यन्तरं तपः संवरत्वादभिनवकर्मोपचयप्रतिषेधकं निर्ज
१ अविचारं द्वितीयमिति वचनादर्थलभ्यं सविचारं प्रथमामिति । अहिारभद्रस्तु अविचारं द्वितीयामिति सूत्रमालोच्य सविचारं प्रथममिति भाष्यं प्रथितं इति वदति ।

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282