Book Title: Sabhashya Tattvarthadhigam Sutrani
Author(s): Motilal Laghaji Oswal
Publisher: Motilal Laghaji Oswal
View full book text
________________
१९९
दशमोऽध्यायः। रणागप्राप्तितामाणमानं लघिमानं माहिमानमणुत्वम् । अणिमा बिसच्छिद्रमापि प्रविश्यासीत । लघुत्वं नाम लघिमा वायोरपि लघुतरः स्यात् । महत्त्वं महिमा मेरोरपि महत्तरं शरीरं विकुर्वीत । प्राप्तिर्भूमिष्ठोऽङ्गल्यग्रेण मेरुशिखरभास्करादीनपि स्पृशेत् । प्राकाम्यमप्सु भूमाविव गच्छेत् भूमावप्स्विव निमज्जेदुन्मज्जेच्च । जङ्घाचारणत्वं येनाग्निशिखाधमनीहारावश्यायमेघवारिधारामर्कटतन्तुज्योतिष्करश्मिवायूनामन्यतममप्युपादाय वियति गच्छेत् । वियद्गतिचारणत्वं येन वियति भूमाविव गच्छेत् शकुनिवच्च प्रडीनांवडीनगमनानि कुयात् । अप्रतिघातित्वं पर्वतमध्येन वियतीव गच्छेत् । अन्तर्धानमदृश्यो भवेत् । कामरूपित्वं नानाश्रयानेकरूपधारणं युगपदाप कुर्यात् । तेजोनिसर्गसामर्थ्यमित्येतदादि ॥ इति इन्द्रियेषु मतिज्ञानविशुद्धिविशेषाद्दरात्स्पर्शनास्वादनघ्राणदर्शनश्रवणानि विषयाणां कुर्यात् । संभिन्नज्ञानत्वं युगपदनेकविषयपरिज्ञानमित्येतदादि ॥ मानसं कोष्ठबुद्धित्वं बीजबुद्धित्वं पदप्रकरणोद्देशाध्यायप्राभृतवस्तुपूर्वाङ्गानुसारित्वमृजुमतित्वं विपुलमतित्वं परचित्तज्ञानमाभलषितार्थप्राप्तिमनिष्टानवाप्तीत्येतदादि । वाचिकं क्षीराँस्रवित्वं मध्वांसवित्वं वादित्वं सर्वसरुतज्ञत्वं सर्वसत्त्वावबोधनमित्येतदादि । तथाविद्याधरत्वमाशीविषत्वं भिन्नाभिन्नाक्षरचतुर्दशपूर्वधरत्वमिति ॥
१ प्रडीनादयास्तियंगादिगतिविशेषाः। २. यत्किंचित्पदवाक्यादि गृहीतं तन्न कदाचिन्नश्यतीति कोष्ठप्रक्षिप्तधान्यवत् ।
३ स्वल्पमपि दर्शितं वस्तु अनेकप्रकारेण गमयति । यथोप्तं बीजं विपुलधान्यरूपेण ।
४ श्रुण्वतस्तदीयं वचनं क्षीरमिव स्वदते । ५ मधुवन् स्वदते । ६ विद्वत्संसन्मध्येष्वपराजितत्वम् । ७ महाविद्याः सर्वा एव तदा तस्य स्वयमेवोपतिष्ठन्ते । ८ कर्मजातिभेदादनकप्रकारम् । ९ भिन्नाक्षराणि किंचिन्न्यूनाक्षराणि चतुर्दश पूर्वानि संपूर्णाणि वा तद्धारणत्वम् ।

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282