Book Title: Sabhashya Tattvarthadhigam Sutrani
Author(s): Motilal Laghaji Oswal
Publisher: Motilal Laghaji Oswal
View full book text
________________
संभाष्यतत्वार्थाधिगमसूत्रेषु
१८४
पुलाकबकुशकुशीलनिर्ग्रन्थस्नातका निर्ग्रन्थाः ॥ ४८॥
क्ता
पुलाको बकुशः कुशीलो निर्ग्रन्थः स्नातक इत्येते पञ्चनिर्ग्रन्थंविशेषा भवन्ति । तत्र सततमप्रतिपातिनो जिनोक्तादागमान्निर्ग्रन्थपुलाकाः । नैर्ग्रन्थ्यं प्रति प्रस्थिताः शरीरोपकरणविभूषानुवर्तिन ऋद्धियशस्कामाः सांतगौरवाश्रिता अविविक्तपरिचाराश्छेदशबलेंयुता निर्ग्रन्था बकुशाः । कुशीला द्विविधाः प्रतिसेवनीकुशीलाः कषायैकुशीलाश्च । तत्र प्रतिसेवनाकुशीलाः नैर्ग्रन्ध्यं प्रति प्रस्थिता अनियतेन्द्रियाः कथंचित्किचिदुत्तरगुणेषु विराधयन्तश्चरन्ति ते प्रतिसेवनाकुशीलाः । येषां तु संयतानां सतां कथंचित्संज्वलनकषाया उदीर्यन्ते ते कषायकुशीलाः । ये वीतरागच्छद्मस्था ईर्यापथप्राप्तास्ते निर्ग्रन्थाः । ईर्ष्या योगः पन्थाः संयमः योगसंयमप्राप्ता इत्यर्थः । संयोगाः शैलेशीप्रतिपन्नाश्च केवलिनः स्नातका इति ॥ ४८ ॥ संयमश्रुतप्रतिसेवनातीर्थलिङ्गलेश्योपपातस्थानविकल्पतः
साध्या ॥ ४९ ॥
एते पुलाकादयः पञ्च निर्गन्धविशेषा एभिः संयमादिभिरनुथोगविकल्पैः साध्या भवन्ति । तद्यथा ।
१ धर्मेोपकरणाहते परित्यक्तवाह्याभ्यन्तरोषधयो निर्ग्रन्थाः ।
२ सुखशीलता-सातगौरवम् । तदाश्रिताः । गौरवशब्द आदरार्थः ।
३ असंयमात्पृथग्भूता घृष्टजंघा स्तैलादिकृतशरीरमृजाः कर्तरिकाकल्पितकेशा एवंविधः परिवारो येषांन ।
४ सर्वदेशछेदाहीतीचारजनितशबलेन वैचित्र्येण युक्ताः ।
५ अष्टादशसहस्रभेदं शीलं तत उत्तरगुणभंगेन केनचित्कषायोदयेन वा कुत्सितं येषां ते कुशीलाः ।
६ प्रतिसेवने त्या सेवनं ज्ञानाद्यतिचाराणां भजनं तेन कुत्सितं शलिं येषां ते प्रतिसेवनाकुशीलाः ।
७ कषायाः संज्वलनाख्यास्तदुदयात्कुत्सितं शीलं येषाम् ।

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282