Book Title: Sabhashya Tattvarthadhigam Sutrani
Author(s): Motilal Laghaji Oswal
Publisher: Motilal Laghaji Oswal
View full book text
________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु
१९४ अस्ति स्वयंबुद्धसिद्धः। स द्विविधः अर्हश्च तीर्थकरः प्रत्येकबुद्धसिद्धश्च । बुद्धबोधितसिद्धाः त्रिचतुर्थो विकल्पः परबोधकसिद्धाः स्वेष्टकारिसिद्धाः॥
ज्ञानम् । अत्र प्रत्युत्पन्नभावप्रज्ञापनीयस्य केवली सिद्धयति । पूर्वभावप्रज्ञापनीयो द्विविधः अनन्तरपश्चात्कृतिकश्च परम्परपश्चात्कृतिकश्च अव्यञ्जिते च व्यञ्जिते च। अव्यञ्जिते द्वाभ्यां ज्ञानाभ्यां सिध्यात । त्रिभिश्चतुभिरिति । व्यञ्जिते द्वाभ्यां मतिश्रुताभ्याम् । त्रिभिर्मतिश्रुतावधिभिर्मतिश्रुतमनःपर्यायैर्वा । चतुर्भिर्मतिश्रुतावधिमनःपर्यायैरिति ॥ ___अवाहना।कः कस्यां शरीरावगाहनायां वर्तमानःसिध्यति । अवगाहना द्विविधा उत्कृष्टा जघन्या च । उत्कृष्टा पञ्चधनुःशतानि धनुःपृथक्त्वेनाभ्यधिकानि । जघन्या सप्तरत्नयोऽङ्गलपृथक्त्वे हीनाः। एतासु शरीरावगाहनासु सिध्यति । पूर्वभावप्रज्ञापनीयस्य प्रत्युत्पन्नभावप्रज्ञापनीयस्य तु एतास्वेव यथास्वं त्रिभागहीनासु सिध्याति ॥
अन्तरम् । सिध्यमानानां किमन्तरम् । अनन्तरं च सिध्यन्ति
१ स्वयमेव बुद्धो नान्येन बोधितः ।
२ प्रत्येकमेकमात्मानं प्रति केनचिनिमित्तेन संजातिस्मरणाद्वल्कलथीरीप्रभृतयः करकण्डादयश्च प्रत्येकबुद्धाः।
३ बुद्धेन ज्ञातसिद्धान्तेन विदितसंस्कारस्वभावेन बोधितो बुद्धबोधितः परबोधितः ।
४ स्वस्मै इष्टं हितं तत्करणशील: स्वेष्टकारी न परस्मै उपदिशति किंचित् ॥ एते चत्वारोऽपि विकल्पद्वयमनुप्रविशन्ति ।
५ तृतीयार्थे प्रत्युत्पन्नभावप्रज्ञापनीयेनेत्यर्थः । ६ आत्मनः शरीरेऽवगाहोऽनुप्रवेशः । संकोचविकासधर्मत्वादात्मनः । ७ उत्कृष्टं देहमानं मरुदेवीप्रभृतीनाम् । ८ द्विप्रभृत्यानवभ्यः पृथक्त्वसंज्ञा ।। ९ सिद्धिगमनशून्यकाल: अन्तरं, अन्तरालमित्यर्थः ।

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282