Book Title: Sabhashya Tattvarthadhigam Sutrani
Author(s): Motilal Laghaji Oswal
Publisher: Motilal Laghaji Oswal
View full book text
________________
१९३
दशमोऽध्यायः । तीर्थकरतीर्थेऽतीर्थकरसिद्धाः तीर्थकरतीर्थे । एवं तीर्थकररीतीर्थे सिद्धा अपि ॥
लिङ्गे पुनरन्यो विकल्प उच्यते । द्रव्यलिङ्गभावलिङ्गमलिङ्गमिति प्रत्युत्पन्नभावप्रज्ञापनीयस्यालिंगः सिध्यति । पूर्वभावप्रज्ञापनीयस्य भावलिङ्ग प्रति स्वलिङ्ग सिध्यति । द्रव्यलिंगं त्रिविधं स्वलिङ्गमन्यलिङ्ग गृहिलिङ्गमिति तत्प्रतिभाज्यम् । सर्वस्तु भावलिङ्ग प्राप्तः सिध्यति ॥
चारित्रम् । प्रत्युत्पन्नभावप्रज्ञापनीयस्य नोचारित्री नोऽचारित्री सिध्यात । पूर्वभावप्रज्ञापनीयो द्विविधः अनन्तरपश्चात्कृतिकश्च परम्परपश्चात्कृतिकश्च । अनन्तरपश्चात्कृतिकस्य याख्यातसंयतः सिध्यति । परम्परपश्चात्कृतिकस्य व्यजितेऽव्यञ्जिते च । अव्यञ्जिते त्रिचारित्रपश्चात्कृतश्चतुश्चारित्रपश्चात्कृतः पञ्चचारित्रपश्चात्कृतश्च । व्यञ्जिते सामायिकसूक्ष्मसांपरायिकयथाख्यातपश्चात्कृतसिद्धाःछेदोपस्थाप्यसूक्ष्मसम्पराययथाख्यातपश्चात्कृतसिद्धाः सामायिकच्छेदोपस्थाप्यमूक्ष्मसम्पराययथाख्यातपश्चात्कृतसिद्धाः छेदोपस्थाप्यपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातपश्चात्कृतसिद्धाः सामायिकच्छेदोपस्थाप्यपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातपश्चात्कृतसिद्धाः॥
प्रत्येकबुद्धबोधितः। अस्य व्याख्याविकल्पश्चतुर्विधः । तद्यथा।
१ तीर्थकरीतीर्थेऽप्येत एव विकल्पाः । यत आह ' एवं तित्थंकरी तित्थे' इति (सिद्धप्राभूतगाथा ३० ) विशेषस्तु तीर्थकरीतीर्थाभिलाप इति मलिस्वामिनी (एकोनविंशतितमस्तीर्थङ्करः) प्रभृतीनाम् ।
२ भौतपरिव्राजकादिवेषः । ३ गृहे लिंगं दीर्घकेशकच्छबन्धादि । ४ कदाचित्सलिंगः कदाचिदलिंग इति ।
५ समस्तचारित्रमोहस्योपशमक्षयान्यतररूपत्वे सति शुद्धात्मस्वभावावस्थानापेक्षारूपत्वं यथाख्यातचारित्रस्य लक्षणम् ।
२५

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282