Book Title: Sabhashya Tattvarthadhigam Sutrani
Author(s): Motilal Laghaji Oswal
Publisher: Motilal Laghaji Oswal
View full book text
________________
१८५
नवमोऽध्यायः संयमः । कः कस्मिन्संयमे भवतीति । उच्यते। पुलाकबकुशप्रतिसेवनाकुशीला द्वयोः संयमयोः सामायिके छेदोपस्थाप्ये च । कषायकुशीलो द्वयोः परिहारविशुद्धौ सूक्ष्मसंपराये च । निम्रन्थस्त्रीतकावेकस्मिन्यथाख्यातसंयमे ॥
__श्रुतम् । पुलाकबकुशप्रतिसेवनाकुशीला उत्कृष्टेनामिनाक्षरदशपूर्वधराः । कषायकुशीलनिर्ग्रन्थौ चतुर्दपूर्वधरौ । जघन्येन पुलाकस्य श्रुतमाचारवस्तु । बकुशकुशीलनिर्ग्रन्थानां श्रुतमष्टौं प्रवचनमातरः । श्रुतापगतः केवली स्नातक इति ॥
१ समो रागद्वेषविरहरूप आयो लाभः । अथवा आयो गमनं सकलक्रियोपलक्षणमेतत् । सर्वां च क्रिया साधो रागद्वेषवियुक्तस्य निर्जराफला । तादृशसमस्यायः समायः । तदेव सामायिकम् ।
२ प्रथमापेक्षया विशुद्धतरसर्वसावद्ययोगविरतावस्थानरूपत्वं विविक्ततरमहाव्रतारोपणरूपत्वं पूर्वपर्यायछेदपूर्वकपर्यायान्तरे उपस्थापनरूपत्वं वा छेदोपस्थापनीयस्य लक्षणम् ।
३ सावद्ययोगविरतिरूपत्वे सति तपोविशेषेण विशुद्ध रूपत्वं यस्मिन् सति तपोविशेषेण सावद्ययोगविरतस्य विशुद्धता भवति तद्रूपत्वं वा परिहारविशुद्धचारित्रस्य लक्षणम् ।
४ अतिसूक्ष्मसंज्वलनलोभकषायसत्त्वविषयकत्वं गुणश्रेणिसमारोहणे सति दशमगुणस्थानवर्तिरूपत्वं वा सूक्ष्मसंपरायचारित्र्यस्य लक्षणम् ।
५ प्रक्षालितसकलघातिकर्ममलपटलः । ... ६ अभिन्नमन्यूनम् । एकेनाप्यक्षरेणान्यूनानि दश पूर्वाणि ग्रन्थविशेषार धारयति ।
७ चतुर्दशपूर्वाग् ग्रन्थविशेषान् धारयत: । ८ आचाराङ्गं प्रथमम् । ९ पञ्च समितयः । तिस्रो गुप्तयः ।
२४

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282