Book Title: Sabhashya Tattvarthadhigam Sutrani
Author(s): Motilal Laghaji Oswal
Publisher: Motilal Laghaji Oswal
View full book text
________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु १८०
आर्तरौद्रधर्मशुक्लॉनि ॥ २९ ॥ तच्चतुर्विधं भवति । तद्यथा । आर्त रौद्रं धर्म शुक्लमिति तेषाम् ।२९।
परे मोक्षहेतू ॥ ३० ॥ तेषां चतुर्णा ध्यानानां परे धर्मशुक्ले मोक्षहेतू भवतः । पूर्वे त्वातरौद्रे संसारहेतू इति ॥ ३०॥
अत्राह । किमेषां लक्षणमिति । अत्राच्यते
आर्तममनोज्ञानां सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः ॥ ३१ ॥
अमनोज्ञानां विषयाणां संप्रयोगे तेषां विप्रयोगार्थ या स्मृतिसमन्वाहारो भवति तदार्तध्यानमित्याचक्षते ॥ ३१ ॥ किं चान्यत्
वेदनायाश्च ॥ ३२ ॥ वेदनायाश्चामनाज्ञायाः संप्रयोगे तद्विपयोगाय स्मृतिसमन्वाहार आर्तमिति ॥ ३२ ॥ किं चान्यत्
विपरीतं मनोज्ञानाम् ॥ ३३ ॥ मनोज्ञानां विषयाणां मनोज्ञायाश्च वेदनाया विप्रयोगे तत्संप्रयोगाय स्मृतिसमन्वाहार आर्तम् ॥ ३३ ॥
किं चान्यत्
१ शोकाक्रन्दनविलपनादिरूपत्वम् । २ क्रूरपरिणामादिरूपत्वम् । ३ जिनप्रणीतभावश्रद्धानादिनिमित्तकत्वम् । ४ अबाध्यासंमोहादिकरणरूपत्वम् । ५ अमनोज्ञः-अप्रियः।

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282