Book Title: Sabhashya Tattvarthadhigam Sutrani
Author(s): Motilal Laghaji Oswal
Publisher: Motilal Laghaji Oswal
View full book text
________________
१७३
अष्टमोऽध्यायः । वता परमर्षिणार्हताही व्याख्यातो धर्म इत्येवमनुचिन्तयेत् । एवं ह्यस्य धर्मस्वाख्याततत्त्वमनुचिन्तयतो मार्गाच्यवने तदनुष्ठाने च व्यवस्थानं भवतीति धर्मस्वाख्याततत्त्वानुचिन्तनानुप्रेक्षा ॥७॥
___ उक्ता अनुप्रेक्षाः । परीषहान्वक्ष्यामः । मार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहाः॥ ८॥
सम्यग्दर्शनादेर्मोक्षमार्गादच्यवनार्थ कर्मनिर्जरार्थ च परिपोढव्याः परीषहा इति ॥८॥
तद्यथा। क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यारतिस्त्रीचर्यानिषद्याशय्याक्रोशवधयाचनालाभरोगतृणस्पर्शमलसत्कारपुरस्कारप्रज्ञाज्ञानादर्शनानि ॥ ९॥
क्षुत्परीषहः पिपासा शीतं उष्णं दंशमशकं नाग्न्यं अरातिः स्त्रीपरीषहः चर्यापरीषहः निषद्या शय्या आक्रोशः वधः याचनं अलाभः रोगः तृणस्पर्शः मलं सत्कारपुरस्कारः प्रज्ञाज्ञाने अदर्शनपरीषह इत्येते द्वाविंशतिधर्मविघ्नहेतवो यथोक्तं प्रयोजनमभिसंधाय रागद्वेषौ निहत्य परीषहाः परिषोढव्या भवन्ति ।
१ अहो इत्याश्चर्ये ।
२ परीति समन्तात् स्वहेतुभिरुदीरिता मार्गाच्यवननिर्जरार्थ साध्वादिभिः सह्यन्ते इति परीषहाः। ते च द्वाविंशतिसंख्याकाः-१ दिगिञ्छापरीषहः ( बुभुक्षापरीषहः) बुभुक्षा अत्यन्तव्याकुलत्वहेतुरप्यसंयमभीरुतया आहारपरिपाकादिवाञ्छाविनिवर्तनेन परीति सर्वप्रकारं सद्यत इति परीषहः दिगिञ्छापरीषहः । २ एवं पिपासापि । ३ शीतं शिशिरः स्पर्शः तदेव परीषहः शीतपरीषहः । ४ एवं उष्णपरीषहः । ५दंशमशकपरीषहः । ६ अचेलं चेलाभावो जिनकल्पिकादीनाम् , अन्येषां तु भिन्नमल्पमूल्यं च चेलमप्यचेलमेव अवस्त्राशीलादिवत्, तदेव परीषहो अचेलपरीषहः । ७ रमणं रतिः संयमविषया धृतिः, तद्विपरीता त्वरतिः सैव परीषह:

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282