________________
सभाष्यतत्वार्थाधिगमसूत्रेषु १३२ तत्प्रदोषनिह्नवमात्सर्यान्तरायासादनोपघाता ज्ञानदर्शना
वरणयोः ॥ ११ ॥ - आस्रवो ज्ञानस्य ज्ञानवतां ज्ञानसाधनानां च प्रदोषो निह्नवो मात्सर्यमन्तराय आसादन उपधात इति ज्ञानावरणास्रवा भवन्ति । एतैर्हि ज्ञानावरणं कर्म बध्यते ॥ एवमेव दर्शनावरणस्येति ॥ ११ ॥ दुःखशोकतापाक्रन्दनवधपरिदेवनान्यात्मपरोभयस्थान्यस
वेद्यस्य ॥ १२ ॥ दुःखं शोकस्ताप आक्रन्दनं वधः परिदेवनमित्यात्मसंस्थानि परस्य क्रियमाणान्युभयोश्च क्रियमाणान्यसद्वेद्यस्यास्रवा भवन्तीति ॥ १२ ॥ भूतव्रत्यनुकम्पा दानं सरागसंयमादियोगः शान्तिः
शौचमिति सद्देद्यस्य ॥ १३ ॥ सर्वभूतानुकम्पा अंगारिष्वनगारिषु च व्रतिष्वनुकम्पाविशेषो १ अ. ८ सू. ७, ८.
२ शानिसाध्वादीनां ज्ञानसाधकपुस्तकाधीनां च प्रत्यनीकत्वेनानिष्टाचारणरूपत्य ज्ञानशानिविषयकान्तरिका प्रीतिकरणरूपत्वं वा प्रदोषस्य लक्षणम्।
३ न मयातत्समीपेऽधीतमित्यपलापकरणरूपत्वं निह्नवस्य लक्षणम्। ४ दानाहेऽपि शाने कुतश्चित्कारणादयोग्यापादनरूपत्वं मात्सर्यस्य लक्षणम् । ५ ज्ञानाध्ययनादीनां व्यवच्छेदकरणरूपत्वमन्तरायस्य लक्षणम् । ६ मनोवाग्भ्यां ज्ञानस्य वर्जनरूपत्वमासादनस्य लक्षणम् । ७ प्रशस्तज्ञानादीनां दोषोद्भावनरूपत्वमुपघातस्य लक्षणम् । ८ अ. ८ सू. ७.
९ एवमुक्तेन प्रकारेण दर्शनस्य दर्शनवतां दर्शनसाधनानां च प्रदोषादय आलस्यादयश्च दर्शनावरणस्यास्रवा भवन्ति ।
१० अ. ८ सू. ८. ११ अ. ८ सू. ९. १२ अ. ७ सू. १५. १३ अ. ७ सू. १३.