________________
। षष्ठोऽध्यायः । दानं सरागसंयमः संयमासंयमोऽकामनिर्जरा बालतपो योगः शान्तिः शौचमिति सद्वेद्यस्यास्रवा भवन्ति ॥ १३ ॥ केवलिश्रुतसङ्घधर्मदेवावर्णवादो दर्शनमोहस्य ॥ १४ ॥
भगवतां परमर्षीणां केवलिनामर्हत्याक्तस्य च साङ्गोपाङ्गस्य श्रुतस्य चातुर्वर्ण्यस्य सङ्घस्य पञ्चमहाव्रतसाधनस्य धर्मस्य चतुर्विधर्धानां च देवानामवर्णवादो दर्शनमोहस्यास्रवा इति ॥ १४ ॥ कषायोदयात्तीवात्मपरिणामश्चारित्रमोहस्य ॥ १५॥ कषायोदयात्तीव्रात्मपरिणामश्चारित्रमोहस्यात्रवो भवति॥१५॥ बह्वारम्भपरिग्रहत्वं च नारकस्यायुषः ॥ १६ ॥ बह्वारम्भता बहुपरिग्रहता च नारकस्यायुष आस्रवो भवति
माया तैर्यग्योनस्य ॥ १७ ॥ माया तैर्यग्योनस्यायुष आस्रवो भवति ॥ १७ ॥ अल्पारम्भपरिग्रहत्वं स्वभावमार्दवार्जवं च मानुषस्य॥१८॥
अल्पारम्भपरिग्रहत्वं स्वभावमार्दवार्जवं च मानुषस्ायुष आस्रवो भवति ॥ १८ ॥
१ अ. ७ सू. ३३. २ अ. ६ सू. २०. ३ अ. ८ स. १०. ४ साधु २साध्वी ३ श्रावक ४ श्राविकाः । ५ अ. ७ सू. १. ६ अ. ४ सू. ११, १२ १३, २०. ७ अ. ८ सू. १०. ८ अ. ८ सू. ११.
...