________________
सभाध्यतस्वार्थाधिगमसूत्रेषु च प्रतिवसन्ति । यस्माच्चाधस्तिर्यगूज़ च त्रीनपि लोकान् स्पृशन्तः स्वातन्त्र्यात्पराभियोगाच्च प्रायेण प्रतिपतन्त्यनियतगतिप्रचारा मनुप्यानपि केचिद्धृत्यवदुपचरन्ति विविधेषु च शैलकन्दरान्तरवनविवरादिषु प्रतिवसन्त्यतो व्यन्तरा इत्युच्यन्ते ।
तत्र किन्नरा दशविधाः । तद्यथा-१ किन्नराः २ किम्पुरुषाः ३ किम्पुरुषोत्तमाः ४ किन्नरोत्तमा ५ हृदयंगमा ६ रूपशालिनो ७ ऽनिन्दिता ८ मनोरमा ९ रतिप्रिया १० रतिश्रेष्ठा इति॥ किम्पुरुषा दशविधाः। तद्यथा-१ पुरुषाः २सत्पुरुषा ३महापुरुषाः ४ पुरुषवृषभाः ५ पुरुषोत्तमा ६ अतिपुरुषा ७ मरुदेवा ८ मरुतो ९ मेरुपमा १० यशस्वन्त इति ॥ महोरगा दशविधाः । तद्यथा-१ भुजगा २ भोगशालिनो ३ महाकाया ४ अतिकायाः ५ स्कन्धशालिनो ६ मनोरमा ७ महावेगा ८ महेष्वक्षा ९ मेरुकान्ता १० भास्वन्त इति ॥ गान्धर्वा द्वादशविधाः । तद्यथा---१ हाहा २ हूहू ३ तुम्बुरवो ४ नारदा ५ ऋषिवादिका ६ भूतवादिकाः ७ कादम्बा ८ महाकादम्बा ९ रैवता १०विश्वावसवो ११गीतरतयो १२ गीतयशस इति ॥ यक्षास्त्रयोदशविधाः । तद्यथा१ पूर्णभद्रा २ माणिभद्राः ३ श्वेतभद्रा ४ हरिभद्राः ५ सुमनोभद्रा ६ व्यतिपातिकभद्राः ७ सुभद्राः ८ सर्वतोभद्रा ९ मनुष्ययक्षा १० वनाधिपतयो ११ वनाहारा १२ रूपयक्षा १३ यक्षोत्तमा इति ॥ सप्तविधा राक्षसाः । तद्यथा--१ भीमा २ महाभीमा ३ विघ्ना ४ विनायका ५ जलराक्षसा ६ राक्षसराक्षसा ७ ब्रह्मराक्षसा इति ॥ भूता नवविधाः । तद्यथा१ सुरूपाः २ प्रतिरूपा ३ अतिरूपा ४ भूतोत्तमाः ५ स्कन्दिका ६ महास्कन्दिका ७ महावेगाः ८ प्रतिच्छन्ना ९ आकाशगा इति ॥ पिशाचाः पञ्चदशविधाः । तद्यथा-१ कूष्माण्डाः २ पटका ३ जोषा ४ आह्नकाः ५ काला ६ महाकाला