________________
४ चतुर्थ परिशिष्टम् ।
उपयोजितग्रन्थानां सूचिः। १ श्रीहरिभद्रसुरिटीका
लिखितपुस्तकम् । २ श्रीसिद्धसेनगणिटीका ३ श्रीयशोविजयजीटीका
श्रेष्ठि माणिकलालमनसुखभाईमुद्रापिता। ४ तत्त्वार्थटिप्पणकम् ५ चत्वारः कर्मग्रन्थाः
| पं. सुखलालजी' एतैरनूदिताः । ६ प्राचीनाश्चत्वारः कर्मग्रन्थाः श्रीआत्मानन्दसभामुद्रापिताः। ७ अभिधानराजेन्द्रः
श्रीराजेन्द्रसूरिः। ८ प्रज्ञापनासूत्रम्
सुरतमुद्रापितम् । ९ नन्दिसूत्रम् १० स्थानाङ्गसूत्रम् ११ भगवतीसूत्रम् १२ उत्तराध्ययनसूत्रम्
श्रीभावविजयगणिव्याख्या। १३ समवायागसूत्रम्
सुरतमुद्रापितम् । १४ विपाकसूत्रम् १५ अनुयोगद्वारसूत्रम् १६ प्रवचनसारोद्धारः १७ आचारागसूत्रम् १८ विशेषावश्यकभाष्यम्
यशोविजयजीजैनग्रंथमाला