________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१.६.३.६. ]
शतक्रतो ।
युक्तस्ते॑ अस्तु दक्षिण उत सव्यः तेन॑ जा॒यामुप॑ प्रि॒यां म॑न्दा॒नो या॒ह्यन्ध॑सो॒ योजा॒ न्व॑न्द्र ते॒ हरी॑ ॥५॥
४०३
युक्तस्ते। युक्तः। ते। अस्तु। दक्षिणपार्श्वस्थोऽश्वः । अपिच । सव्यपार्श्वस्थः। तेन
४
५
६
8 C
रथेनेहागतः पीतसोमः सन् । अभिमताम् । इन्द्राणीम् । सोमेन । तृप्यन् । उपगच्छ ।
यु॒नज्म ते॒ ब्रह्म॑णा क॒शना॒ हरी॑ उप॒ प्र या॑हि दधि॒षे गभ॑स्त्योः । उत्त्वा॑ सु॒तासो॑ रभ॒सा अ॑मन्दिषुः पू॒प॒वान्व॑जि॒न्त्समु॒ पत्न्या॑मदः ॥६॥
Acharya Shri Kailassagarsuri Gyanmandir
युनज्मि ते। ‘उपो षु शृणुहि’ इत्यादिना मन्त्रेण । तव । अश्वौ । रथे योजयामि।
११
१२
१३ १४
१५
प्रशस्तकेशौ। ताभ्यां त्वम् उपप्रयाहि । त्वं हि स हस्तयोः । धारयति धनम् । त्वाम् । सुताः
१६
१७
१८ १६
२० २१
सोमाः । तीव्राः । उदमन्दिषुः । स त्वं पूष्णा । पत्न्या सह । माद्येति ।
१. Omitted by M.
२. ०स्थोऽश्वापि M.
३. सव्येन दक्षिणेन च हरिणा तद्युक्तेन वा रथेन Sk.
४. तृप्तः Sk. ५. सन्नमभि अभिo P. प्रीणयित्रीम् Sy. ६. सोमलक्षणस्यान्नस्य पानेन मत्तस्त्वम् Sy. सोमलक्षणेनानेन । मा चिद्विलम्बिष्ठाः Sk.
७. सा यत्र वर्तते तत्र गच्छेत्यर्थः । तदर्थं हे इन्द्र त्वदीयावश्वौ रथे क्षिप्रं योजय Sy. ८. V. Mādhava ignores शतक्रतो | योज etc.
६. स्तुतिलक्षणेन ।... . तृतीयानिर्देशात् स्तुवन्निति वाक्यशेषः Sk. RV. I. 82. I १०. शिखावन्तौ Sy. केशवन्तौ Sk. ११. तता० M . तेन रथेन Sy. १२. त्वद्गुहम् Sy. १३. ०सि M.
स्वगृहम् Sk.
धारयस्व Sy. १४. ०नः P. अश्वबन्धकान् रश्मीन् Sy. वज्रम् ।... यस्माद्वज्ज्रहस्तोऽसि । वज्रहस्तत्वाच्च न ते कश्चिद् गमनप्रतिबन्धे तुं शक्नोतीत्यर्थः Sk.
[ I. 82.6.
१५. यज्ञे Sy.
१६. वेगवन्तः ।
इत्यर्थः Sy. १७. उत्कृष्टमदयुक्तमकार्षुः Sy.
१६.
क्षिप्रं मदकारिण
For Private and Personal Use Only
महान्तः Sk.
स्त्री सम्भोगाभिलाषिणं कृतवन्त इत्यर्थः Sk. १८. पूर्णा M.
स्वगृहं गत्वा पूषण्वान् । अत्र पूषशब्दः पुष्टौ वर्तते । सोमपानजनितया
पुष्ट्या युक्तः सन् Sy.
पूषन् शब्दोऽत्र पुष्टिवचनः । अस्मदीयैः सोमैरुत्पादितबलः सन्नित्यर्थः Sk. पत्न्यो M.
पत्नीशब्दोऽपि भार्यावचनः । स्वभार्यया Sk.
२०. सम्यगेव तृप्तो भव Sy. क्रीडेत्यर्थः Sk. २१. V. Mādhava ignores वज्रिन् ।
समु ।
Ms. D. puts the figure ॥८२॥ here to indicate the end of the eightysecond hymn. No such number is given in P. and M.