Book Title: Rugartha Dipika
Author(s): Lakshman Sarup
Publisher: Motilal Banarsidass

View full book text
Previous | Next

Page 716
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६६१ १.८.२६.५. ] [ I.121.15. वजिन् ! दुरिताच्च । सङ्ग्रामे । प्रन्धि च । अस्मभ्यम् । बलानि । रथ्यस्त्वम् । अश्वैबोंद्धव्यानि । अन्नाय। यशसे च । सत्यायास्मान् प्रेरयेति।" मा सा ते अस्मत्सुमतिर्वि देसद्वाजेप्रमहः समिषौ वरन्त । आ नो भज मघवन्गोष्व॒र्यो मंहिष्ठास्ते सधमादः स्याम ॥१५॥ मा सा ते। मा। सा। तव । स्तोतृविषया सुमतिः । अस्मासु । शुष्यतु। अतिशयेन पूजनीयान्न ! अस्मानन्नानि । संवणन्तु । आज च । मघवन् ! गोषु। अस्मान् । ईश्वरः । दातृतमा वयं तुभ्यम् । गोभिः पुत्रश्च सधमादः स्यामेति । ऋगर्थदीपिका सेयं प्रथमश्चायमष्टकः । कर्ता श्रीवेङ्कटार्यस्य तनयो माधवाह्वयः ।। ३३ १. वज्रोऽस्याऽस्तीति वज्री हस्तस्तद्वान् १८. सप्तमीनिर्देशात् स्थित इति वाक्य वज्रिवान् Sy. वज्रो यस्मिन्नस्ति शेषः। गवां...स्थित इत्यर्थः Sk. स वज्री, आयुधसमूहः। तद्वन् Sk. | १६. धनपतिः Sy. अथवा अर्यशब्दोऽत्र २. अभिप्राप्ते समीपवतिनि सङ्ग्रामे Sy. षष्ठयन्तः। अरेः स्वभूतासु गोषु ३. यद्धि P. M. प्रयच्छ Sy; Sk. स्थितान्। शत्रोर्या गावस्ता अस्मभ्यं ४. धनानि Sy. सेनालक्षणानि Sk. दत्त्वाऽस्मान् भजेत्यर्थः Sk. ५. रथयुक्तान् Sy. २०. अतिशयेन स्तुतिभिः प्रवर्धयितारो वयम् ६. अस्मै बो P. अश्वानां बोधकान्। Sy. ETAPETS: Sk. अश्वा यावद्भिर्लभ्यन्ते तावदि (०वद्भिः | २१. ०द P. D. M: पुत्रपौत्रादिभिः सह रि०)त्यर्थः। यद्वा! अश्वबुध्नान्। माद्यन्तो भवेम Sy. सह सोमस्य छान्दसो वर्णविकारः। अश्वमूलान्। पातार इत्यर्थः Sk. २२. चेयं D. अश्वप्रमुखानित्यर्थः। सर्व हि धनमश्वमूलं २३. Missing in M. दासाप (०सप्र०) वर्गम् Sy. | २४. V. Madhava ignores वि। ७. ०द्धव्य M. ८. श्रवः कीतिर्धनं वा Sk. After माधवायः D. adds ६. सत्या यस्मात् M. सूनृता प्रियसत्या- अस्मत्गुरुभ्यो नमः। अक्षरं यत्परिभ्रष्टं त्मिका वाक् तदर्थञ्च Sy. मात्राहीनं तु यद् भवेत्। क्षन्तुमर्हन्ति १०. प्रेरयति P. विद्वांसः कस्य नास्ति व्यतिक्रमः। ११. V. Madhava ignores इन्द्र P. adds अस्मतारुभ्यो नमः। १२. शोभनानुग्रहरूपा बुद्धिः Sy; Sk. श्रीगणपतये नमः। M. adds इति १३. विदसद् अविच्छिन्ना। सर्वदेवास्त्वित्यर्थः प्रथमाष्टके अष्टमोऽध्यायः समाप्तः। Sk. १४. वार्धनैः प्रमहनीयेन्द्र Sy. प्रथमाष्टकः समाप्तः। हे वाजप्रमहः। वाजं बलं प्रकर्षेण मह- After व्यतिक्रमः and स्यामेति D. द्यस्य स वाजप्रमहाः। तस्य सम्बोधनं puts the figure 1187811 to हे वाजप्रमहः Sk. indicate the end of one १५. अस्मदीयहविर्लक्षणानि Sk. hundred and twentyfirst १६. सम्यक् त्वा सम्भजन्ते यस्मात् त्वां hymn. No such number is यजाम इत्यर्थः Sk. १७. प्रापय Sy. given in P. and M. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862