Book Title: Rugartha Dipika
Author(s): Lakshman Sarup
Publisher: Motilal Banarsidass

View full book text
Previous | Next

Page 783
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 60 Padapāțha I. 59.5 त्वा । भृगवः । मानुषेषु । आ । रयिम् । न । चारुम् । सुऽहव॑म् । जनभ्यः । होतारम् । अग्ने । अतिथिम् । वरेण्यम् । मित्रम् । न । शेवम् । दिव्याय । जन्मने ॥६॥ होतारम् । सप्त । जुह्वः । यजिष्ठम् । यम् । वाघतः । वृणते । अध्वरेषु । अग्निम् । विश्वेषाम् । अरतिम् । वसूनाम् । सपर्यामि । प्रयसा । यामि । रत्नम् ॥७॥ अच्छिद्रा । सुनो इति । सहसः । नः । अद्य । स्तोतृऽभ्यः । मित्रऽमहः । शमै । यच्छ । अग्ने । गृणन्तम् । अहंसः । उरुष्य । ऊर्जः। नपात् । पुःऽभिः । आयसीभिः ।।८॥ भव । वरूथम् । गृणते । विभाऽवः । भव । मघऽवन् । मघवत्ऽभ्यः । शमै । उरुष्य । अग्ने । अंहसः । गृणन्तम् । प्रातः । मक्षु । धियाऽवसुः । जगम्यात् ॥९॥ 1.59. वयाः । इत् । अग्ने । अग्नयः । ते । अन्ये । त्वे इति । विश्वे । अमृताः । मादयन्ते । वैश्वानर । नाभिः । असि । क्षितीनाम् । स्थूणाऽइव । जान् । उपऽमित् । ययन्थ ॥१॥ मूर्धा । दिवः । नाभिः । अग्निः । पृथिव्याः । अर्थ । अभवत् । अरतिः । रोदस्योः । तम् । त्वा । देवासः । अजनयन्त । देवम् । वैश्वानर । ज्योतिः । इत् । आर्याय ॥२॥ आ । सूर्ये । न । रश्मयः । भ्रवासः । वैश्वानरे । दधिरे । अग्ना । वसूनि । या । पर्वतेषु । ओषधीषु । अप्ऽसु । या । मानुषेषु । असि । तस्य । राजा ॥३॥ बृहती इवेर्ति बृहतीऽईव । सुनवै । रोदसी इति । गिरः । होता । मनुष्यः । न । दक्षः । स्वःऽवते । सत्यऽशुष्माय । पूर्वीः । वैश्वानराय । नृऽतमाय । यह्वीः ॥४॥ दिवः । चित् । ते। बृहतः । जातऽवेदः । वैश्वानर । प्र । रिरिचे । महिऽत्वम् । राजा । कृष्टीनाम् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862