Book Title: Rugartha Dipika
Author(s): Lakshman Sarup
Publisher: Motilal Banarsidass

View full book text
Previous | Next

Page 824
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 101 I. 100. 12 Padapātha नः । यस्य । रेतसः । दुधानाः । पन्थासः । यन्ति । शव॑सा । अपरिऽइताः । तरत्ऽद्वेषाः । ससहिः । पौंस्येभिः । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥३॥ सः । अङ्गिरःऽभिः । अङ्गिरःऽतमः । भूत् । वृषा । वृषऽभिः । सखिऽभिः । सो । सन् । ऋग्मिभिः । ऋग्मी । गातुभिः। ज्येष्ठः । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥४॥ सः । सूनुऽभिः । न । रुद्रेभिः । ऋो । नृऽसबै । ससह्वान् । अमित्रान् । सनीळेभिः । श्रवस्यानि । तूर्वन् । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥५॥ सः । मन्युऽमीः । सऽमदनस्य । कर्ता । अस्माभिः । नृभिः । सूर्यम् । सनत् । अस्मिन् । अर्हन् । सत्ऽपतिः। पुरुऽहूतः । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥६॥ तम् । ऊतयः । रणयन्। शूरऽसातौ । तम्।क्षेमस्य । क्षितयः । कृण्वत । त्राम् । सः। विश्वस्य । करुणस्य । ईशे । एकः । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥७॥ तम् । अप्सन्त । शव॑सः । उत्ऽसवे । नरैः । नरम् । अव॑से । तम् । धाय । सः। अन्धे । चित् । तमसि । ज्योतिः । विदत् । मरुत्वान् । नः । भवतु। इन्द्रः । ऊती ॥८॥ सः । सव्येन । यमति । वार्धतः । चित् । सः । दक्षिणे । सम्ऽगृभीता । कृतानि । सः । कीरिणां । चित् । सनिता । धनानि । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥९॥ सः । ग्रामभिः । सनिता । सः । रथैभिः । विदे । विश्वाभिः । कृष्टिनेमिः । नु । अद्य । सः । पौंस्यैभिः । अभिऽभूः । अशस्तीः । मरुत्वान् । वः । भवतु । इन्द्रः । ऊती ॥१०॥ सः । जामिभिः । यत् । सम्ऽअाति । मीळहे । अजामिभिः । वा । पुरुहूतः । एवैः । अपाम् । तोकस्य । तनयस्य । जेषे । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥११॥ सः । वज्रऽभृत् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862