Book Title: Rugartha Dipika
Author(s): Lakshman Sarup
Publisher: Motilal Banarsidass
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
110
Padapāțba
I. 107.3 उत । देवी इति । देवपुत्रे इति देवपुत्रे । ऋतऽवृधा । रथम् । न । दुःsगात् । वसवः । सुऽदानवः । विश्वस्मात् । नः । अहंसः । निः। पिपर्तन ॥३॥ नराशंसम् । वाजिनम् । वाजयन् । इह । क्षयत्ऽवीरम् । पूषणम् । सुम्नैः । ईमहे । रथम् । न । दुःऽगात् । वसवः । सुऽदानवः । विश्वस्मात् । नः । अहंसः । निः । पिपर्तन ॥४॥ बृहस्पते । सदम् । इत् । नः । सुऽगम् । कृधि । शम् । योः । यत् । ते । मनुःऽहितम् । तत् । ईमहे । रर्थम् । न । दुःऽगात् । वसवः । सुऽदानवः । विश्वस्मात् । नः । अहंसः । निः । पिपर्तन ॥५॥ इन्द्रम् । कुत्सः । वृत्रहनम् । शचीsपतिम् । काटे । निऽवाल्हः । ऋषिः । अह्वत् । ऊतयै । रथम् । न । दुःऽगात् । वसवः । सुऽदानवः । विश्वस्मात् । नः । अहंसः । निः । पिपर्तन ॥६॥ देवैः । नः । देवी । अदितिः । नि । पातु। देवः । त्राता। त्रायताम् । अप्रैऽयुच्छन् । तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥७॥
___I. 107. यज्ञः । देवानाम् । प्रति । एति । सुम्नम् । आदित्यासः । भवत । मृळयन्तः । आ । वः । अर्वाची । सुऽमतिः । ववृत्यात् । अहोः। चित् । या । वरिवोवित्तरा । असत् ॥१॥ उप । नः । देवाः । अव॑सा । आ । गमन्तु । अङ्गिरसाम् । सामऽभिः । स्तूयमानाः। इन्द्रः । इन्द्रियैः । मरुतः । मरुभिः । आदित्यैः । नः । अदितिः । शर्म । यसत् ॥२॥ तत् । नः । इन्द्रः । तत् । वरुणः । तत् । अग्निः । तत् । अर्थमा । तत् । सविता । चनः । धात् । तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥३॥
For Private and Personal Use Only

Page Navigation
1 ... 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862