Book Title: Rugartha Dipika
Author(s): Lakshman Sarup
Publisher: Motilal Banarsidass
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I. 105. 13
108
Pada pāțha विभर्ति । नूतनः । वित्तम् । मे । अस्य । रोदसी इति ॥४॥ अमी इति । ये । देवाः । स्थन । त्रिषु । आ । रोचने । दिवः । कत् । वः । ऋतम् । कत् । अनृतम् । के । प्रत्ला । वः । आऽहुतिः । वित्तम् । मे । अस्य । रोदसी इति ॥५॥कत्। वः । ऋतस्य । धर्णसि । कत् । वरुणस्य । चक्षणम् । कत् । अर्यम्णः । महः । पथा । अति । कामेम । दुःऽध्यः । वित्तम् । मे । अस्य । रोदसी इति ॥६॥ अहम् । सः । अस्मि । यः । पुरा । सुते । वदामि । कानि । चित् । तम् । मा । व्यन्ति । अाऽध्यः । वृकः । न । तृष्णजम् । मृगम् । वित्तम् । मे । अस्य । रोदसी इति ॥७॥ सम् । मा । तपन्ति । अभितः । सपत्नीःऽइव । पर्शवः । मूषः । न । शिश्ना । वि । अदन्ति । मा । आऽध्यः । स्तोतारम् । ते । शतऋतो इति शतऽक्रतो । वित्तम् । मे । अस्य । रोदसी इति ॥८॥ अमी इति । ये । सप्त । रश्मयः । तत्र । मे । नाभिः । आऽतता । त्रितः । तत् । वेद । आप्त्यः । सः । जामिऽत्वार्य । रेभति । वित्तम् । मे ।
अस्य । रोदसी इति ॥९॥ अमी इति । ये । पञ्च । उक्षणः । मध्ये । तस्थुः । महः । दिवः । देवत्रा । नु । प्रऽवाच्यम् । सधीचीनाः । नि । ववृतुः । वित्तम् । मे । अस्य । रोदसी इति ॥१०॥ सुऽपर्णाः । एते । आसते । मध्ये । आऽरोधने । दिवः । ते । सेधन्ति । पृथः । वृकम् । तरन्तम् । यह्वीः । अपः । वित्तम् । मे । अस्य । रोदसी इति ॥११॥ नव्यम् । तत् । उक्थ्यम् । हितम् । देवासः - सुऽप्रवाचनम् । ऋतम् । अर्षन्ति । सिन्धवः । सत्यम् । ततान । सूर्यः । वित्तम्। मे । अस्य । रोदसी इति ॥१२॥ अग्ने । तव । त्यत् । उक्थ्य॑म् । देवेषु । अस्ति । आप्यम् । सः । नः । सत्तः । मनुष्वत् । आ । देवान् । यक्षि ।
For Private and Personal Use Only

Page Navigation
1 ... 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862