Book Title: Rugartha Dipika
Author(s): Lakshman Sarup
Publisher: Motilal Banarsidass
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I. 105.4
107
Padapatha. मघऽवन् । चकृतात् । इत् । मा। नः । मघाऽईव। निष्पपी। परी।दाः॥५॥ सः । त्वम् । नः । इन्द्र । सूर्ये । सः । अप्ऽसु । अनागाःऽत्वे । आ । भज । जीवऽशसे । मा । अन्तराम् । भुजम् । आ । रिरिषः । नः । अद्धितम् । ते महते । इन्द्रियार्य ॥६॥ अर्ध । मन्ये । श्रत् । ते । अस्मै । अधायि । वृषा । चोदस्त्र । महते । धाय । मा। नः । अकृते । पुरुहूत । योनौ । इन्द्र । क्षुध्यत्ऽभ्यः । वयंः । आऽसुतिम् । दाः । ॥७॥ मा । नः । वधीः । इन्द्र । मा । परी । दाः । मा। नः। प्रिया । भोज॑नानि । प्र । मोषीः । आण्डा । मा । नः । मघवन् । शक्र । निः। भेत् । मा । नः । पात्रो । भेत् । सहऽजानुषाणि ॥८॥ अर्वाङ् । आ । इहि । सोमऽकामम् । त्वा । आहुः । अयम् । सुतः । तस्य । पिब । माय । उरुऽव्याः । जठरे । आ । वृषस्व । पिताऽईव । नः । शृणुहि । हूयमानः ॥९॥
I. 105. चन्द्रमाः । अप्ऽसु । अन्तः । आ । सुऽपर्णः । धावते । दिवि । न । वः । हिरण्यऽनेमयः । पदम् । विन्दन्ति । विद्युतः । वित्तम् । मे । अस्य । रोदसी इति ॥१॥ अर्थम् । इत् । वै । ॐ इति । अर्थिनः। आ । जाया । युवते । पतिम् । तुञ्जाते इति । वृष्ण्यम् । पर्यः । परिऽदार्य । रसम् । दुहे । वित्तम् । मे। अस्य । रोदसी इति ॥२॥ मो इति । सु । देवाः । अदः । स्वः । अव । पादि । दिवः । परि । मा । सोम्यस्य । शम्ऽभुवः । शूनै । भूम । कदौ । चन । वित्तम् । मे । अस्य । रोदसी इति ॥३॥ यज्ञम् । पृच्छामि । अवमम् । सः । तत् । दुतः । वि । वोचति । के। ऋतम् । पूर्व्यम् । गतम् । कः । तत् ।
For Private and Personal Use Only

Page Navigation
1 ... 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862