Book Title: Rugartha Dipika
Author(s): Lakshman Sarup
Publisher: Motilal Banarsidass
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I. 103.5 Padapāțha
105 अमात्रम् । त्वा । धिषणां । तित्विषे । मही । अर्ध । वृत्राणि । जिनसे । पुरम्ऽदर ॥७॥ त्रिविष्टिऽधातु । प्रतिऽमानम् । ओज॑सः । तिस्रः। भूमीः। नृपते । त्रीणि । रोचना । अति । इदम् । विश्वम् । भुवनम् । ववक्षिण । अशत्रुः । इन्द्र । जनुषा । सनात् । असि ॥८॥ त्वाम् । देवेषु । प्रथमम् । हवामहे । त्वम् । बभूथ । पृतनासु । ससहिः । सः । इमम् । नः । कारुम् । उपऽमन्युम् । उतऽभिदम् । इन्द्रः । कृणोतु । प्रऽसवे । रथम् । पुरः ॥९॥ त्वम् । जिगेथ । न । धा । रुरोधिथ । अर्भेषु । श्राजा । मघऽवन् । महत्ऽसु । च । त्वाम् । उग्रम् । अव॑से । सम् । शिशीमसि । अर्थ । नः । इन्द्र । हव॑नेषु । चोदय ॥१०॥ विश्वाहा । इन्द्रः । अधिवक्ता । नः । अस्तु । अपरिऽहृताः । सनुयाम । वार्जम् । तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः॥११॥
____I. 103. तत् । ते। इन्द्रियम् । परमम् । पराचैः । अधारयन्त । कवयः। पुरा। इदम् । क्षमा । इदम् । अन्यत् । दिवि । अन्यत् । अस्य । सम् । ईमित । पृच्यते । समनाऽईव । केतुः ॥१॥ सः। धारयत् । पृथिवीम् । पप्रथत् । च । वत्रैण । हत्वा । निः । अ॒पः । ससर्ज । अर्हन् । अहिम् । अभिनत् । रौहिणम् । वि । अर्हन् । विऽसम् । मघवा । शचीभिः ॥२॥सः। जातूऽभर्मा । श्रऽदधानः। ओजः । पुरः। विभिन्दन् । अचरत् । वि । दासीः । विद्वान् । वज्रिन् । दस्य॑वे । हेतिम् । अस्य । आर्यम् । सहः । वर्धय । द्युम्नम् । इन्द्र ॥३॥ तत् । ऊचुषे । मानुषा । इमा । युगानि । कीर्तेन्यम् । मघवा । नाम । बिभ्रत् । उपऽप्रयन् । दस्युऽहत्याय । वज्री। यत् । ह । सूनुः । श्रवसे । नाम । दधे ॥४॥ तत् । अस्य । इदम् ।
For Private and Personal Use Only

Page Navigation
1 ... 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862