Book Title: Rugartha Dipika
Author(s): Lakshman Sarup
Publisher: Motilal Banarsidass
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
104
Padapatha
I. 102.7 हरयः । वहन्तु । उशन् । हव्यानि । प्रति । नः । जुषस्व ॥१०॥ मरुत्ऽस्तोत्रस्य । वृजनस्य । गोपाः । वयम् । इन्द्रेण । सनुयाम । वाज॑म् । तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी। उत । द्यौः ॥११॥
___1. 102. हमाम् । ते । धिय॑म् । प्र । भरे । महः । महीम् । अस्य । स्तोत्रे । धिषणा । यत् । ते । आनजे । तम् । उत्ऽसवे । च । प्रऽसवे । च । ससहिम् । इन्द्रम् । देवासः । शव॑सा । अमदन् । अनु ॥१॥ अस्य । श्रवः। नद्यः । सप्त । विभ्रति । द्यावाक्षामा । पृथिवी । दर्शतम् । वपुः । असे इति । सूर्याचन्द्रमसा । अभिञ्चः । श्रद्धे । कम् । इन्द्र । चरतः। विऽततुरम् ॥२॥ तम् । स्म । रथम् । मघवन् । प्र । अव । सातये । जैत्रम् । यम् । ते । अनुऽमदाम । सम्ऽगमे । आजा। नः। इन्द्र। मनसा। पुरुऽस्तुत । त्वायत्ऽभ्यः । मघऽवन् । शर्म । यच्छ । नः ॥३॥ वयम् । जयेम । त्वया । युजा । वृतम् । अस्माकम् । अंशम् । उत् । अव । भरैऽभरे। अस्मभ्यम् । इन्द्र । वरिवः । सुऽगम् । कृधि । प्र । शत्रूणाम् । मघवन् । वृष्ण्यो । रुज ॥४॥ नाना । हि । त्वा । हवमानाः । जनाः। इमे । धनानाम् । धर्तः । अवसा । विपन्यवः । असाकम् । स्म । रथम् । आ। तिष्ठ । सातये । जैत्रम् । हि । इन्द्र । निऽमृतम् । मनः । तव ॥५॥ गोऽजिता । बाहू इति । अमितऽक्रतुः । सिमः । कर्मन्ऽकर्मन् । शतम्ऽऊतिः। खजम्ऽकरः । अकल्पः । इन्द्रः। प्रतिऽमानम् । ओजसा । अर्थ । जनाः । वि । ह्रयन्ते । सिसासर्वः ॥६॥ उत् । ते । शतात् । मघवन् । उत् । च । भूय॑सः । उत् । सहस्रात् । रिरिचे । कृष्टिषु । श्रवः ।
For Private and Personal Use Only

Page Navigation
1 ... 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862