Book Title: Rugartha Dipika
Author(s): Lakshman Sarup
Publisher: Motilal Banarsidass
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
102
Padapaṭha
I. 101. 1
दस्युऽहा । भी॒मः । उ॒ग्रः । सहस्र॑ऽचेताः । शतऽनी॑थः । ऋभ्व । चन्रीषः ।
-
नः । शव॑सा । पाच॑ऽजन्यः । मरुत्वन् । नः । भवतु । इन्द्रेः । ऊती ॥ १२ ॥
I
तस्य॑ । वज्र॑ः । क्र॑न्द॒ति॒ । स्मत् । स्वः साः । दिवः । न । त्वेषः । स्वर्थः ।
1
शिमऽवान् । तम् । सचन्ते । सनयेः । तम् । धर्नानि । म॒रुत्वा॑न् । नः ।
1
भवतु । इन्द्र॑ः । ऊ॒ती ॥१३॥ यस्य॑ । अज॑स्रम् । शव॑सा । मान॑म् ।
उ॒क्थम् । प॒रिऽभुजत् । रोद॑सी इति॑ । विश्वत॑ः । सीम् । सः । पारिषत् ।
1
1
Acharya Shri Kailassagarsuri Gyanmandir
क्रतु॑ऽभिः । म॒न्दसा॒नः । म॒रुत्वा॑न् । न॒ः । भवतु॒ इन्द्र॑ । ऊती ॥ १४॥ न । यस्य॑ । दे॒वाः । दे॒वता॑ । न । मतः । आः । चन । शव॑सः ।
1
अन्त॑म् । आपुः । सः । प्रsरिक्at | त्वक्षसा । क्ष्मः । दिवः । च । मरु1
6
त्वा॑न् । न॒ः। भवतु । इन्द्र॑ः । ऊती || १५ || रोहित् । श्यावा । सुमत् अंशुः । ललामीः । च॒क्षा । रा॒ये । ऋ॒ज्रऽअ॑श्वस्य । वृष॑ण्ऽवन्तम् । विश्र॑ती । पृ॒ःऽसु । । । । । । रथ॑म् । मन्द्रा । चि॑िकेत॒ । नाहु॑षीषु । वि॒क्षु ॥ १६ ॥ ए॒तत् । त्यत् । ते । इन्द्र । वृष्णे॑ । उ॒क्थम् । वार्षागिराः । अभि । गृणन्ति । रार्धः । ऋ॒ज्रऽअ॑श्वः । प्रष्टि॑िऽभिः । अम्बरीर्षः । सहदेवः । भय॑मानः । सुरार्घाः ॥ १७ ॥ दस्यु॑न् । शियू॑न् । च॒ । पुरुहूतः । एवैः । ह॒त्वा । पृथि॒व्याम् । शर्वा॑ । नि। बर्हीत् । सन॑त् । क्षेत्र॑म् । सखिऽभिः । श्वित्न्येर्भः । सन॑त् । सूर्य॑म् । सन॑त् । अ॒पः | सु॒वः || १८ || विवाह | इन्द्रः । अधिवक्ता । नः ।
-
अस्तु । अप॑रिऽह्वताः । सनुयाम | वाज॑म् । तत् । नः । मित्रः । वरु॑णः । ममहन्ताम् । अदि॑तिः । सिन्धुः । पृथिवी । उत । द्यौः ॥१९॥
C
-
1. 101.
1
प्र । मन्दिर्ने । पितुमत् । अर्चत । वर्चः । यः । कृष्णगर्भाः । निःऽअह॑न् । ऋजश्व॑ना । अवस्यवः । वृष॑णम् । वज्रेऽदक्षिणम् । मरु
1
For Private and Personal Use Only

Page Navigation
1 ... 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862