Book Title: Rugartha Dipika
Author(s): Lakshman Sarup
Publisher: Motilal Banarsidass

View full book text
Previous | Next

Page 832
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org I. 106. 3 Padapāṭha 109 āदुःऽत॑रः । वित्तम् । मे । अस्य । रोदसी इति॑ ॥ १३ ॥ सतः । होतो | मनु॒ष्वत् । आ । दे॒वान् । अच्छ॑ । वि॒दुःत॑रः । अ॒ग्निः । ह॒व्या । सु॒स॒दति । । । । । । । -- Acharya Shri Kailassagarsuri Gyanmandir देव: । देवेषु । मेधिरः । वित्तम् । मे । अस्य । रोदसी इर्ति ॥ १४ ॥ ब्रह्म | । । । । - 1 I कृ॒णोति॒ । वरु॑णः । गा॒तुऽविद॑म् । तम् । ईमहे । व । ऊ॒र्णोत । हृदा । मतिम् । नव्य॑ः । जायताम् । ऋतम् । वित्तम् । मे । अस्य । रोदसी इति ॥१५॥ असौ । यः । पन्था॑ः । श्रादित्यः । दिवि । ऽवाच्य॑म् । कृ॒तः । . न । सः । देवाः । श्रतिक्रमै । तम् । मर्तासः । न । पश्यथ । वित्तम् । । अस्य । रोदसी इर्ति ॥ १६ ॥ त्रितः । कूपै | अव॑ऽहितः । देवान् । हवते । ऊतयै । तत् । शुश्राव । बृहस्पतिः । कृण्वन् । अंहूरणात् । उरु । वित्तम् । मे । अस्य । रोदसी इर्ति ||१७|| अरुणः । मा । सकृत् । वृर्कः । I - पथा । यन्त॑म् । ददर्शे । हि । उत् । जिहीते । निऽचाय्र्य । तष्टा॒ऽइव । पृष्टिऽआमयी । वित्तम् । मे । अस्य । रोदसी इर्ति ॥ १८ ॥ एना । आङ्ग - 1 - षेण॑ । वयम् । इन्द्र॑ऽवन्तः । अभि । स्याम । वृजनै । सर्वेऽवीराः । तत् । नः । मित्रः । वरु॑णः । ममहन्ताम् | अदि॑ितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥ १९ ॥ I. 106. । । । इन्द्र॑म् । मित्रम् । वरु॑णम् | अग्निम् | ऊतये । मारु॑तम् । शधैः । अदि॑तिम् । हवामहे । रथ॑म् । न । दुःऽगात् । वसवः । सुदानवः । विश्वस्मात् । नः । अंहंसः । निः । पिपर्तन || १|| ते । आदित्याः । - आ । गत॒ । स॒र्वता॑तये । भू॒त । दे॒वः । वृ॒त्र॒तूर्येषु । श॒म्ऽभुव॑ः । 1 For Private and Personal Use Only रथ॑म् । न । दुःऽगात् । व॒सवः । सुदानवः । विश्व॑स्मात् । नः । अंहंसः । निः । पिपर्तन ॥२॥ अव॑न्तु । नः । पि॒तर॑ः । सुप्रवाचनाः ।

Loading...

Page Navigation
1 ... 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862