Book Title: Rugartha Dipika
Author(s): Lakshman Sarup
Publisher: Motilal Banarsidass

View full book text
Previous | Next

Page 834
________________ Shri Mahavir Jain Aradhana Kendra I. 108. 9 - www.kobatirth.org Padapāṭha I. 108. यः । इन्द्राग्नी इर्ति । चित्रऽर्तमः । रर्थः । वाम् । अभि । विश्वानि । Acharya Shri Kailassagarsuri Gyanmandir Avery भुव॑नानि । चष्टे । तेन॑ । आ । यातम् । सऽरर्थम् । तस्थिवांस । अथ॑ । सोम॑स्य | पिबतम् । सु॒तस्य॑ ॥१॥ याव॑त् । इ॒दम् । भुव॑नम् । विश्व॑म् । अस्ति॑ि । उ॒रुऽव्यचा॑ । वरिमर्ता । गभीरम् । तावा॑न् । अयम् । पात॑वे । सोम॑ः । 1 1 I अस्तु | अर॑म् । इन्द्राग्नी इति॑ । मन॑से | युवऽभ्या॑म् ॥ २ ॥ चक्राथे इति । हि । सय॑क् । नाम॑ । भद्रम् । सध्रीचीना । वृत्रहनौ । उत । स्यः । तौ । 1 GRIM 111 इन्द्रा॑ग्न इति॑ । सभ्रय॑श्च । निऽसद्ये । वृष्ण॑ः । सोम॑स्य । वृ॒षणा । आ । वृ॒षेथाम् ||३|| सम्ऽईद्धेषु । श्रग्निषु । आनजाना । यतऽस्रुचा । बर्हिः । ऊँ इर्त । तिस्तिराणा । तत्रैः । सोमैः । परि॑ऽसिक्तेभिः । अर्वाक् । आ । | I इन्द्रानी इर्त । सौमनसाये । यातम् ॥ ४ ॥ यानि॑ि । इन्द्राग्नी इर्ति । चक्रथुः । वीर्याणि । यानि॑ । रूपाणि । उत । वृष्ण्यानि । या । वाम् । प्रत्नानि॑ि । सख्या | शिवानि॑ि । तेर्भः । सोम॑स्य । पिबतम् । सु॒तस्य॑ ॥५॥ यत् । अत्र॑वम् । प्रथमम् । वाम् । वृणानः । अयम् । सोम॑ः । असु॑रैः । नः । विऽहव्यः॑ः । ताम् । सत्याम् । श्रद्धाम् । अभि । आ । हि । यातम् । अथ॑ । सोम॑स्य । पि॒त्र॒तम् । सु॒तस्य॑ ॥ ६ ॥ यत् । इन्द्रा॑ग्न इति॑ । मद॑थः । स्खे । दुरोणे । यत् । ब्रह्मणि । राज॑नि । वा । यजत्रा । अर्तः । परिं । वृषणौ । आ । हि । यातम् । अर्थ । सोम॑स्य॒ । पिबतम् । सु॒तस्य॑ ॥७॥ यत् । इ॒न्द्रा॒ग्न इति॑ । यदु॑षु । तु॒र्वशॆषु । यत् । द्रुह्युषु॑ । अनु॑षु । पु॒रुषु॑ । अत॑ः । परि॑ । वृ॒षणौ । आ । हि । या॒तम् । अर्थ | सोम॑स्य । पिबतम् । सु॒तस्य॑ ||८|| यत् । इन्द्रा॒ग्नी इति॑ । आ॒मस्या॑म् । पृथिव्याम् । मध्य॒मस्या॑म् । पर॒मस्या॑म् । उ॒त । स्थः । अर्तः । परिं । वृषणौ । श्रा । I स्थः 1 For Private and Personal Use Only -

Loading...

Page Navigation
1 ... 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862