Book Title: Rugartha Dipika
Author(s): Lakshman Sarup
Publisher: Motilal Banarsidass

View full book text
Previous | Next

Page 829
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 106 Padapātha I. 104.5 पश्यत । भूरि । पुष्टम् । श्रत् । इन्द्रस्य । धत्तन । वीयर्याय । सः। गाः। अविन्दत् । सः। अविन्दत् । अश्वान् । सः । ओषधीः । सः । अपः । सः । वनानि ॥५॥ भूरिऽकर्मणे । वृषभाय । वृष्णै । सत्यऽशुष्माय । सुनवाम । सोमम् । यः। आऽदृत्य । परिपन्थीऽइव। शूरः । अय॑ज्वनः । विऽभजन् । एति । वेदः ॥६॥ तत् । इन्द्र । प्रऽइव । वीर्यम् । चकर्थ । यत् । ससन्तम् । वज्रेण । अबोधयः । अहिंम् । अर्नु । त्वा । पत्नीः । हृषितम् । वयः । च । विश्वे । देवासः । अमदन् । अर्नु । त्वा ॥७॥ शु णम् । पिघुम् । कुर्यवम् । वृत्रम् । इन्द्र । यदा । अवधीः । वि । पुरः । शम्बरस्य । तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः। पृथिवी । उत । द्यौः ॥८॥ I. 104. योनिः । ते । इन्द्र । निऽसदै । अकारि । तम् । आ। नि। सीद। खानः। न । अर्वी । विऽमुच्य । वयः । अवऽसाय । अश्वान् । दोषा । वस्तोः । वहीयसः । प्रऽपित्वे ॥१॥ ओ इति । त्ये । नरः । इन्द्रम् । ऊतये। गुः । नु। चित् । तान् । सद्यः । अव॑नः । जगम्यात् । देवासः । मन्युम्। दासस्य । श्वनन् । ते । नः। आ।वक्षन् । सुविताये। वर्णम् ॥२॥ अव । त्मनो । भरते । केतऽवेदाः । अव । त्मना । भरते । फेनम् । उदन् । क्षीरेण । स्नातः । कुर्यवस्य । योषे इति । हते इति । ते इति । स्याताम् । प्रवणे । शिफायाः ॥३॥ युयोपं । नाभिः । उपरस्य । आयोः। प्र। पूर्वाभिः । तिरते । राष्टिं । शूरः । अञ्जसी । कुलिशी । वीरऽपत्नी । पर्यः । हिन्वानाः । उदभिः। भरन्ते ॥४॥ प्रति । यत् । स्था। नीथा । अदर्शि । दस्यौः । ओकः। न । अच्छे। सदनम् । जानती। गात् । अर्ध । स्म । नः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862