Book Title: Rugartha Dipika
Author(s): Lakshman Sarup
Publisher: Motilal Banarsidass
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I. 101. 10 Padapāțha
103 त्वन्तम् । सख्याय । हवामहे ॥१॥ यः । विऽसम् । जहषाणेन । मन्युनौ । यः। शम्बरम् । यः । अहन् । पिम् । अव्रतम् । इन्द्रः । यः। शु
णम् । अशुषम् । नि । अघृणक् । मरुत्वन्तम् । सख्याय । हवामहे ॥२॥ यस्य॑ । द्यावापृथिवी इति । पौंस्यम् । महत् । यस्य । व्रते । वरुणः । यस्य। सूर्यः । यस्य । इन्द्रस्य । सिन्धवः । सर्वति । व्रतम् । मरुत्वन्तम् । सख्याय । हवामहे ॥३॥ यः । अश्वानाम् । यः । गाम् । गोऽपतिः । वशी । यः। आरितः। कर्मणिऽकर्मणि । स्थिरः। वीलोः । चित् । इन्द्रः। यः। असुन्वतः । वधः । मरुत्वन्तम् । सख्याय । हवामहे ॥४॥ यः । विश्वस्य । जगतः । प्राणतः । पतिः। यः । ब्रह्मणे । प्रथमः। गाः । अविन्दत् । इन्द्रः । यः । दस्यून् । अर्धरान् । अवऽअतिरत् । मरुत्वन्तम् । सख्याय। हवामहे ॥५॥ यः । शूरैभिः । हव्यः । यः । च । भीरुभिः । यः । धावऽभिः । हूयते । यः । च । जिग्युभिः । इन्द्रम् । यम् । विश्वा । भुवना । अभि । समऽदधुः । मरुत्वन्तम् । सख्याय । हवामहे ॥६॥ रुद्राणाम् । एति । प्रऽदिशा । विऽचक्षणः । रुद्रेभिः । योषा । तनुते । पृथु । जयः । इन्द्रम् । मनीषा । अभि । अर्चति । श्रुतम् । मरुत्वन्तम् । सख्याय। हवामहे ॥७॥ यत् । वा । मरुत्वः। परमे। सधऽस्थे । यत् । वा । अवमे । घृजनै । मादासे । अतः। आ। याहि। अध्वरम् । नः । अच्छे । त्वाऽया । हविः । चकम । सत्यऽराधः ॥८॥ त्वाऽया । इन्द्र । सोमम् । सुसुम | सुऽदक्ष । त्वाऽया । हविः। चकम । ब्रह्मऽवाहः । अर्ध । नियुत्वः सऽगणः । मरुत्ऽभिः । अस्मिन् । यज्ञे । बर्हिर्षि । मादयस्व ॥९॥ मादयख । हरिऽभिः । ये । ते इन्द्र । वि । स्यख । शिप्रे इति । वि । सृजख । धेने इति । आ । त्वा । सुऽशिप्र ।
त्वाऽय
T
For Private and Personal Use Only

Page Navigation
1 ... 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862