Book Title: Rugartha Dipika
Author(s): Lakshman Sarup
Publisher: Motilal Banarsidass

View full book text
Previous | Next

Page 822
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I. 97.6 Padapāțha द्रविणःऽदाम् ॥४॥ नक्तोषसा । वर्णम् । आमेम्याने इत्याऽमेम्याने। धापर्यते इति । शिशुम् । एकम् । समीची इति सम्ऽईची । द्यावक्षामा । रुक्मः । अन्तः । वि । भाति । देवाः । अग्निम् । धारयन् । द्रविणःऽदाम् ॥५॥ रायः । बुनः । सम्ऽगमनः । वसूनाम् । यज्ञस्य॑ । केतुः । मन्मऽसाधनः । वेरिति वेः । अमृतऽत्वम् । रक्षमाणासः । एनम् । देवाः । अग्निम् । धारयन् । द्रविणःऽदाम् ॥६॥ नु । च । पुरा । च । सदनम् । रयीणाम् । जातस्य । च । जाय॑मानस्य । च । क्षाम् । सतः । च । गोपाम् । भवतः । च । भूरैः । देवाः । अग्निम् । धारयन् । द्रविणःऽदाम् ॥७॥ द्रविणःऽदाः । द्रविणसः । तुरस्य । द्रविणःऽदाः । सनरस्य । प्र । यसत् । द्रविणःऽदाः । वीरऽवतीम् । इषम् । नः । द्रविण:ऽदाः । रासते । दीर्घम् । आयुः ॥८॥ एव । नः । अग्ने । सम्ऽइधा । वृधानः । रेवत् । पावक । श्रवसे । वि । भाहि । तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥९॥ I. 97. अपं । नः । शोशुचत् । अधम् । अग्नै । शुशुग्धि । आ । रयिम् । अप। नः । शोशुचत् । अघम् ॥१॥ सुऽक्षेत्रिया । सुगातुऽया । वसुऽया । च । यजामहे । अपं । नः । शोशुचत् । अधम् ॥२॥ प्र । यत् । भन्दिष्ठः । एषाम् । प्र । अस्माकासः । च । सूरयः । अयं । नः । शोशुचत् । अघम् ॥३॥ प्र । यत् । ते । अग्ने । सूरयः । जायेमहि । प्र। ते । वयम् । अप । नः । शोशुचत् । अघम् ॥४॥प्र। यत् । अग्नेः । सहस्वतः । विश्वतः। यन्ति । भानवः । अयं । नः । शोशुचत् । अधम् ॥५॥ त्वम् । हि । विश्वतःऽमुख । विश्वतः । परिऽभूः । असि । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862