Book Title: Rugartha Dipika
Author(s): Lakshman Sarup
Publisher: Motilal Banarsidass
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
98
Padapaṭha
I. 96. 4
सिम॒स्मा॑त् । नवा॑ । मातृऽभ्य॑ः । वर्सना | जहाति ॥ ७॥ त्वेषम् । रूपम् । कृणुते । उत्त॑रम् । यत् । स॒म्पृञ्चनः । सद॑ने । गोभि॑ः । अभिः । कविः । बुध्नम् । परि॑ि । मर्मृज्यते । धीः । सा । दे॒वता॑ता । सम्ऽईतिः ।
1
Acharya Shri Kailassagarsuri Gyanmandir
I
F
ब॑भूव॒ ||८|| उरु । ते । जय: । परं । एति । बुनम् । विरोच॑मानम् । महिषस्य॑ । धाम॑ । विश्वे॑भिः । अग्ने । स्वर्यशःऽभिः । इद्ध: । अद॑ब्धे1 भि: । पायुर्भिः | पाहि । अस्मान् ||९|| धन्व॑न् । स्रोत॑ः । कृणुते । गातुम् । ऊर्मिम् । शुक्रैः । ऊर्मिभिः । अभि । नक्षति । चाम् । विश्वा । सर्नानि । जठरे॑षु । धत्ते । अन्तः । नर्वासु । चरति । प्रसूर्षु ॥ १० ॥ एव । नः । अग्ने । सम्ऽइर्धा । वृधानः । रेवत् । पावक । श्रव॑से । वि।
1
1
1
- -
भाहि । तत् । नः । मित्रः । वरु॑णः । ममहन्ताम् | अदि॑ितिः । सिन्धुः ।
1
-
पृथिवी । उत । द्यौः ॥११॥
I. 96.
1
सः । प्रत्नऽर्था । सह॑सा । जायमानः । सद्यः । काव्यनि । बट् । अधत्त । विश्वा॑ । आ॒प॑ः । च । मित्रम् । धिषर्णा । च । साधन् । देवाः । अग्निम् । धारयन् । द्रविणःऽदाम् ||१|| सः । पूर्वया । rsaat | कव्यर्ता । आयोः । इमाः । प्रजाः । अजनयत् । मनूनाम् । विवस्व॑ता । चक्ष॑सा । द्याम् । अपः । च । देवाः । अग्निम् । धारयन् । द्रविणःदाम् ||२|| तम् । ईळत । प्रथमम् । यज्ञसाध॑म् । विशेः । आरी॑ । आ॒ऽहु॑तम् । ऋञ्जसानम् । ऊर्जः । पुत्रम् । भरतम् । सुप्रs - दा॑न॒म् । दे॒वाः । अग्निम् | धारयन् । द्रविणःऽदाम् ||३|| सः । मातरिश्वा॑ । पुरुवाsपुष्टिः । वि॒दत् । गा॒तुम् । तन॑याय । स्त्रवित् । विशाम् । गोपाः । जनिता । रोद॑स्योः । देवाः । अग्निम् । धारयन् ।
1
For Private and Personal Use Only

Page Navigation
1 ... 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862