Book Title: Rugartha Dipika
Author(s): Lakshman Sarup
Publisher: Motilal Banarsidass

View full book text
Previous | Next

Page 816
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 93 I. 92. 17 Padapatha. प्रजाऽवतः । नृऽवतः । अश्वऽबुध्यान् । उपः । गोऽअग्रान् । उप । मासि । वाान् ॥७॥ उपः । तम् । अश्याम् । यशसम् । सुऽवीरम् । दासप्रवर्गम् । रयिम् । अश्वऽबुध्यम् । सुऽदंससा । श्रवसा । या । विऽभासि । वाजेऽप्रसूता । सुऽभगे । बृहन्तम् ॥८॥ विश्वानि । देवी । भुवना । अभिऽचक्ष्य । प्रतीची । चक्षुः। उर्विया । वि । भाति । विश्वम् । जीवम् । चरसे । बोधयन्ती । विश्वस्य । वाचम् । अविदत् । मनायोः ॥९॥ पुनऽपुनः । जाय॑माना । पुराणी । समानम् । वर्णम् । अभि । शुम्भमाना । श्वनीऽईव । कृत्नुः । विजः । आऽमिनाना । मतस्य । देवी । जरयन्ती । आयुः ॥१०॥ विऽऊर्खती । दिवः । अन्तान् । अबोधि । अप । स्वारम् । सनुतः । युयोति । प्रऽमिनती । मनुष्यो । युगानि । योषा । जारस्य । चक्षसा । वि । भाति ॥११॥ पशून् । न । चित्रा । सुऽभगा । प्रथाना । सिन्धुः । न । क्षोदः । उर्विया । वि । अश्चैत् । अमिनती । दैव्यानि । व्रतानि । सूर्यस्य । चेति । रश्मिभिः । दृशाना ॥१२॥ उषः । तत् । चित्रम् । आ । भर । अस्मभ्यम् । वाजिनीऽवति । येन । तोकम् । च । तनयम् । च । धार्महे ॥१३॥ उषः । अद्य । इह । गोऽमति । अश्वऽवति । विभावरि । रेवत् । अस्मे इति । वि । उच्छ । सूनृताऽवति ॥१४॥ युक्ष्व । हि । वाजिनीऽवति । अश्वान् । अद्य । अरुणान् । उषः । अर्थ । नः । विश्वा । सौभगानि । आ । वह ॥१५॥ अश्विना । वर्तिः। अस्मत् । आ । गोऽमत् । दस्रा । हिरण्यऽवत् । अर्धाक् । रथम् । सऽमनसा । नि । यच्छतम् ॥१६॥ यौ । इत्था । श्लोकम् । आ । दिवः । ज्योतिः । जनाय । चक्रथुः । आ । नः । ऊर्जम् । वहतम् । अश्विना । युवम् For Private and Personal Use Only

Loading...

Page Navigation
1 ... 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862