Book Title: Rugartha Dipika
Author(s): Lakshman Sarup
Publisher: Motilal Banarsidass
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
____95
I. 94.7
Padapāțha. षोमौ । अनेन । वाम् । यः । वाम् । घृतेन । दार्शति । तस्मै । दीदयतम् । बृहत् ॥१०॥ अग्नीषोमौ : इमानि । नः । युवम् । हव्या । जुजोषतम् ।आ। यातम् । उप । नः । सर्चा ॥११॥ अग्नीपोमा । पिपृतम् । अवतः। नः । आ । प्यायन्ताम् । उस्रियाः । हव्यऽसूदः । असे इति । बलानि । मघवत्सु । धत्तम् । कृणुतम् । नः । अध्वरम् । श्रुष्टिऽमन्तम् ॥१२॥
1. 94. इमम् । स्तोमम् । अर्हते । जातऽवेदसे । रथम् इव । सम् । महेम । मनीषयो । भद्रा । हि । नः । प्रऽमतिः । अस्य । सम्ऽसदि । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥१॥ यसै । त्वम् । आऽयज॑से । सः । साधति । अनर्वा । क्षेति । दर्धते । सुऽवीर्यम् । सः। तूताव । न । एनम् । अश्नोति । अंहतिः । अग्ने । सख्ये । मा । रिपाम । वयम् । तव
॥२॥ शकेम । त्वा । सम्ऽइर्धम् । साधर्य । धियः । त्वे इति । देवाः । हविः । अदन्ति । आऽहुतम् । त्वम् । आदित्यान् । आ । वह । तान् । हि । उश्मसि । अग्ने । सख्ये । मा। रिपाम । वयम् । तव ॥३॥ भराम । इध्मम् । कृणाम । हवींषि । ते । चितयन्तः । पर्वणाऽपर्वणा । वयम् । जीवातवे । प्रऽतरम् । साधय । धियः । अग्ने । सख्ये । मा । रिणाम । वयम् । तव ॥४॥ विशाम् । गोपाः । अस्य । चरन्ति । जन्तवः। द्विऽपत् । च । यत् । उत । चतुःऽपत् । अक्तुऽभिः । चित्रः । प्रऽकेतः । उपसः । महान् । असि । अग्ने । सख्ये । मा । रिपाम । वयम् । तव ॥५॥ त्वम् । अध्वर्युः । उत । होता । असि । पूर्व्यः । प्रऽशास्ता । पोता । जनुषा । पुरःऽहितः । विश्वा । विद्वान् । आविज्या । धीर । पुष्यसि । अग्ने । सख्ये । मा। रिषाम । वयम् । तव ॥६॥ यः ।
For Private and Personal Use Only

Page Navigation
1 ... 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862