Book Title: Rugartha Dipika
Author(s): Lakshman Sarup
Publisher: Motilal Banarsidass

View full book text
Previous | Next

Page 817
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 94 I. 93. 10 Padapātha ॥१७॥ प्रा । इह । देवा । मयाऽभुर्वा । दस्रा । हिरण्यवर्तनी इति हिरण्यऽवर्तनी । उषःऽबुधः । वहन्तु । सोमऽपीतये ॥१८॥ I. 93. अग्नीषोमौ । इमम् । सु । मे । शृणुतम् । वृषणा । हव॑म् । प्रति । सुऽउक्तानि । हर्यतम् । भव॑तम् । दाशुषे । मयः ॥१॥ अग्नीषोमा । यः । अद्य । वाम् । इदम् । वचः । सपर्यति । तस्मै । धत्तम् । सुऽवीर्यम् । गाम् । पोषम् । सुऽअश्व्यम् ॥२॥ अग्नीषोमा । यः । आऽहुतिम् । यः । वाम् । दाशात् । हविःऽकृतिम् । सः । प्रऽजयो । सुऽवीर्यम् । विश्वम् । आयुः । विः । अश्नवत् ॥३॥ अग्नीषोमा । चेति । तत् । वीर्यम् । वाम् । यत् । अमुष्णीतम् । अवसम् । पणिम् । गाः । अव । अतिरतम् । बृसयस्य । शेषः । अविन्दतम् । ज्योतिः। एकम् । बहुभ्यः ॥४॥ युवम् । एतानि । दिवि । रोचनानि । अ॒ग्निः । च । सोम । सक्रतू इति सऽक्रतू । अधत्तम् । युवम् । सिन्धून् । अभिऽशस्तेः । अवद्यात् । अग्नीषोमौ । अमुञ्चतम् । गृभीतान् ॥५॥ आ । अन्यम् । दिवः । मातरिश्वौ । जभार । अमथ्नात् । अन्यम् । परं । श्येनः । अद्वैः । अग्नीषोमा । ब्रह्मणा । ववृधाना । उरुम् । यज्ञाय । चक्रथुः । ऊँ इति । लोकम् ॥६॥ अग्नीषोमा । हविषः । प्रऽस्थितस्य । वीतम् । हर्यतम् । वृषणा । जुषाम् । सुऽशर्मीणा । सुऽअव॑सा । हि । भूतम् । अर्थ । धत्तम् । यज॑मानाय । शम् । योः ॥७॥ यः । अग्नीषोमा। हविषा । सपर्यात् । देवद्रीचा। मनसा । यः । घृतेन । तस्य । बृतम् । रक्षतम् । पातम् । अंहसः । विशे । जनाय । महि । शर्म । यच्छतम् ॥८॥ अग्नीषोमा । सऽवेदसा. । सहूती इति । सहूती । वनतम् । गिरः । सम् । देवत्रा । बभूवथुः ॥९॥ अग्नी For Private and Personal Use Only

Loading...

Page Navigation
1 ... 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862