Book Title: Rugartha Dipika
Author(s): Lakshman Sarup
Publisher: Motilal Banarsidass

View full book text
Previous | Next

Page 803
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 80 Padapātha I. 81.5 ज्यम् ॥११॥ न । वेपसा । न । तन्यता । इन्द्रम् । वृत्रः । वि । बीभयत् । अभि । एनम् । वज्रः । आयसः । सहस्रऽभृष्टिः । आयत । अर्चन् । अनु । स्वऽराज्यम् ॥१२॥ यत् । वृत्रम् । तव । च । अशनिम् । वर्त्रण । सम्ऽअयोधयः । अहिंम् । इन्द्र । जिघांसतः । दिवि । ते । बद्भधे । शवः । अर्चन् । अनु । स्वऽराज्यम् ॥१३॥ अभिऽस्तने । ते । अद्रिवः । यत् । स्थाः । जगत् । च । रेजते । त्वष्टा । चित् । तव । मन्यवै । इन्द्रे । वेविज्यते । भिया । अर्चन् । अनु । स्वऽराज्यम् ॥१४॥ नहि । नु । यात् । अधिऽइमर्सि । इन्द्रम् । कः । वीयर्थी । परः । तर्सिन् । नम्णम् । उत । क्रतुम् । देवाः । ओजांसि । सम् । दधुः ।अर्चन् । अनु । स्वऽराज्यम्॥१५॥ याम् । अर्वा । मर्नुः। पिता । ध्यङ् । धिय॑म् । अनत । तसिन् । ब्रह्माणि । पूर्वऽर्था । इन्द्रे । उक्था । सम् । अग्मत । अर्चन् । अर्नु । स्वऽराज्यम् ॥१६॥ ___I. 81. इन्द्रः । मदाय । ववृधे । शवसे । वृत्रहा। नृभिः । तम् । इत् । महत्ऽसु । आजिए। उत । ईम् । अभै । हवामहे । सः । वाजेषु । प्र । नः । अविषत् ॥१॥ असि । हि । वीर । सेन्यः । असि । भूरि । पराऽददिः । असि । भ्रस्य । चित् । वृधः । यज॑मानाय । शिक्षसि । सुन्वते । भूरि । ते। वसु ॥२॥ यत् । उत्ऽईरते । आजयः । धृष्णवे। धीयते । धर्ना । युक्ष्व । मदऽच्युता । हरी इति । कम्। हनः । कम् । वसौ । दधः । अस्मान् । इन्द्र । वसौ । दधः ॥३॥ क्रत्वा । महान् । अनुऽस्वधम् । भीमः। आ । ववृधे । शवः । श्रिये । ऋष्वः। उपाकयोः । नि। शिप्री। हरिऽवान् । दधे । हस्तयोः । वज्रम् । आयसम् ॥४॥ आ । पौ। पार्थिवम् । रजः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862